________________
१७८
जे आत्मरूप शुद्ध छे ते निश्चयनये करी अनुभवाय छे अने व्यवहारवडे पर के० काया ते पण ओलखाय छे ॥ १० ॥ वस्तुतस्तु गुणानां तद्रूपं न स्वात्मनः पृथक् ॥ आत्मा स्यादन्यथाऽनात्मा ज्ञानाद्यपि जडं भवेत् ॥११ चैतन्यपरसामान्यात्सर्वेषामेकतात्मनां ॥ निश्चिता कर्मजनितो भेदः पुनरुपप्लवः ॥ १२॥
अर्थ-वस्तुभावे तो गुणर्नु अने आत्मानुरूप जुदुं नथी. जो जुदुं कहीए तो आत्मा छे ते अनात्मा थाय; ज्ञानादिक जड थाय ॥ ११ ॥ चैतन्य पर सामान्यपणे सर्व आत्मानी एकता छे अने निश्चयथी तो कर्मे प्रकट्यो जे भेद ते विटंबनारूप छे ॥१२॥ मन्यते व्यवहारस्तु भूतग्रामादिभेदतः ॥
जन्मादेश्च व्यवस्थातो मिथो नानात्वमात्मन।।१३।। न चैतनिश्चये युक्तं भूतग्रामो यतोऽखिलः ॥
नामकर्मप्रकृतिजः स्वभावो नात्मनः पुनः ॥१४॥ ___अर्थ- जीवसमूहना भेदथी तथा बाल जुवान वृद्ध ए अवस्थावडे मांहोमांहे विचित्रपणुं जणाय छे, एम व्यवहारनयवालो माने छे ॥ १३ ॥ पण ए वात निश्चयनयवालो मानतो नथी. ते एम कहे छे के, ए जीवने सर्व अवस्था नामकर्मना स्वभावथी प्रगटे छे; पण ए आत्मानो मूल स्वभाव नथी ॥ १४ ॥ जन्मादिकोऽपि नियतः परिणामो हि कर्मणां॥
न च कर्मकृतो भेदः स्यादात्मन्यविकारिणि १५॥ आरोग्य केवलं कर्मकृतां विकृतिमात्मनि ॥ भ्रमंति भ्रष्टविज्ञाना भीमे संसारसागरे ॥१६॥