________________
यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभं ॥
नाभिनंदति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥ १६ ॥ ___अर्थः-जेहने दुःखमा उद्वेग नथी. अने सुखनी इच्छा नथी, तथा जेहना राग, भय अने क्रोध गया छे ते मुनिने स्थितबुद्धिवालो कहिये ॥ ६५ ॥ जेने विषय उपर स्नेह नथी, जेवं तेवु शुभ अशुभ मले तोपण रागद्वेष नथी; हे अर्जुन ! तेनी बुद्धि रुडी छे एम जाणवू ॥ ६६ ॥ यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः ॥
इंद्रियाणींद्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥३७॥ शांतो दांतो भवेदीहगात्मारामतया स्थितः ।।
सिद्धस्य हि स्वभावो यः सैव साधकयोग्यता ॥८॥ ____ अर्थः हे अर्जुन ! जेम काचबो अंगने संहरी-संकोची राखे तेम इंद्रिओने विषयथी पाछी वाले तेनी बुद्धि मोटी छे ॥ ६७ ॥ ते शांत गुण अने दांतगुणी होय, तेने आत्मारामवडे आत्मामा रह्यो कहिये. सिद्धिनो स्वभाव पण एवोज छे, अने एवा जे होय तेनेज साधकतापणानी योग्यता कहिये ॥ ६८ ॥ ध्यातायमेव शुक्लस्याप्रमत्तः पादयोर्द्वयोः॥
पूर्वविद् योग्ययोगी च केवली परयोस्तयोः ॥३९॥ अनित्यत्वाद्यनुप्रेक्षा ध्यानस्योपरमेऽपि हि ॥ भावयेन्नित्यमभ्रांतःप्राणाध्यानस्य ताः खलु ७०॥
अर्थः-ए धणी शुक्लध्यानना बे पायानो अप्रमत्त थको ध्यावनार थाय, पूर्वधरपणे योगी होय अथवा अयोगी होय; पण केवलीपणे होय. ते पछी शेष बे पायाने ध्यावे ॥ ६९॥