________________
आलंषनादरोद्भुतप्रत्यूहक्षययोगतः ॥
ध्यानाधारोहणभ्रंशो योगिनां नोपजायते ॥ ३३ ॥ मनोरोधादिको ध्यानप्रतिपत्तिकमो जिने ॥ शेषेषु तु यथायोगसमाधानं प्रकीर्तितं ॥ ३४ ॥
अर्थ—आलंबनना आदरथी प्रगव्यो जे विघ्ननो क्षय तेना योगथी ध्यानरूप पर्वत उपर चढतां, योगीश्वरने भ्रष्टपणुं थतुं नथी ।। ३३ ।। योगनिरोध ध्यान तो केवलीने छे. मनरोधकरण इत्यादि अनुक्रम जिनमतमां छे. बाकी बीजां दर्शनमा तो जेम नजरमां आवे तेम योगनुं समाधान कयुं छे ॥ ३४ ॥ आज्ञापायविपाकानां संस्थानस्य च चिंतनात् ॥
धर्मध्यानोपयुक्तानां ध्यातव्यं स्याचतुर्विधं ॥ ३५ ॥ नयभंगप्रमाणाढ्यां हेतूदाहरणान्वितां ॥ आज्ञां ध्यायेजिनेंद्राणामप्रामाण्यकलंकितां ॥३६॥
अर्थ:-आज्ञा, अपाय, विपाक अने संस्थान ए चार भेदना चिंतनथकी धर्मध्यानवालाये धर्मध्यान करवू ॥६५॥ सातनय, सप्तभंगी, चार प्रमाण सहित तथा हेतु उदाहरणे सहित अने अप्रमाणरूप दूषणे रहित एवी जिनेश्वरनी आज्ञा ध्याववी ए प्रथम भेद ॥ ३६ ॥ रागद्वेषकषायादिपीडितानां जनुष्मतां ॥
ऐहिकामुष्मिकांस्तांस्तान्नानापायान्विचिंतयेत् ॥३७ ध्यायेत्कर्मविपाकं च तं तं योगानुभावजं ॥ प्रकृत्यादिचतुर्भेदं शुभाशुभविभागतः ॥ ३८॥
अर्थ:-जे जीव राग, द्वेष, कयायवडे पीडाया छे, ते आ