________________
योगाधिकारः असद्ग्रहव्ययाद्वांतमिथ्यात्वविषयीप्रुषः ॥ सम्यक्त्वशालिनोऽध्यात्मशुद्धेर्योगः प्रसिध्यति ॥१॥ कर्मज्ञानविभेदेन स द्विधा तत्र चादिमः ॥ भावश्यकादिविहितः क्रियारूपः प्रकीर्तितः ॥२॥
___ अर्थः-हवे कदाग्रहना नाशथी मिथ्यात्वरूप अंधकारनो विषय गयो छे जेमांथी एहवा समकिते करी उज्ज्वल अंतःकरण थयां छे जेहना एवा जे प्राणी तेमने अध्यात्मनी शुद्धिथकी योग प्रसिद्ध रीते प्रगटे॥१॥ ते योगना बे मेद छे. एक कर्मयोग अने बीजो ज्ञानयोग. तेमां कर्मयोग ते आवश्यकादिक जे क्रिया करवी ते रूप कह्यो छे ॥ २ ॥ शारीरस्पंदकर्मात्मा यदयं पुण्यलक्षणं॥
कर्मातनोति सद्भोगास्कर्मयोगस्ततः स्मृतः ॥ ३ ॥ आवश्यकादिरागेण वात्सल्याद्भगवदूगिरां ॥
प्राप्नोति स्वर्गसौख्यानि न यांति परमं पदं ॥४॥ ___ अर्थ:-शरीरचेष्टारूप ते कर्मात्मा कहिये, ए योग पुण्यरूप छे. ते रुडा भोग थकी कर्मने विस्तारे छे. ते माटे एने कर्मयोग कहिये ॥ ३ ॥ आवश्यकादिक क्रियाने रागे तथा जिनवाणीने विलासे करीने स्वर्गना सुखने पामे; पण ए योगे मुक्तिपदने न पामे ॥ ४ ॥ ज्ञानयोगस्तपः शुद्धमात्मरत्येकलक्षणं ॥
इंद्रियार्थोन्मनीभावात्स मोक्षसुखसाधकः ॥५॥ न परप्रतिबंधोऽस्मिन्नल्पोऽप्येकात्मवेदनात् ॥
शुभं कर्मापि नैवात्र व्याक्षेपायोपजायते ॥ ६॥