________________
१२९
असदग्रहः कोऽपि गले ग्रहीता तथापि भोक्तुं न ददाति दुष्टः ॥९॥
अर्थः-पोतानी बुद्धिरूप थालमां कांइक शुद्ध ज्ञानरूप मोदकने गुरु पीरसवा उठ्या, पण कदाग्रहे आवी गळं पकडयुं, तेथी जमायुं नही, एवो कदाग्रह दुष्ट छे ॥ ९ ॥
गुरुप्रसादीक्रियमाणमर्थ
गृह्णाति नासद्ग्रहवांस्ततः किं १ ॥ द्राक्षा हि साक्षादुपनीयमानाः, ___ क्रमेलकः कंटकभुङ् न मुंक्ते ॥ १० ॥
अर्थः—जो गुरु प्रसन्न थइने अर्थ-उपदेश आपे छे, तोपण कदाग्रही पुरुष ते उपदेशने ग्रहतो नथी; तेथी शुं थयु ? उपदेश तो कोई खोटो नथी. ए तो जेम प्रगटपणे मीठी द्राक्ष उंट आगल मुकिये, तोपण तेने तजीने उंट कांटाने खाय छे॥१०॥
असद्ग्रहात्पामरसंगतिं ये,
कृर्वति तेषां न रतिबंधेषु ॥ विष्टासु पुष्टाः किल वायसा नो - मिष्टान्ननिष्ठा प्रसभं भवंति ॥ ११ ॥
अर्थ:-जे प्राणी कदाग्रहे करी मूर्खनी संगत करे छे तेने पंडितनी सोबत गमती नथी. जेम कागडा विष्ठाभोगी छे तेने मधुर आहारनी इच्छा थती नथी तेनी पेरे ॥ ११ ॥ नियोजयत्येव मतिं न युक्तौ,
युक्तिं मतो यः प्रसभं नियुक्त ॥