SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ पंचमवर्गः । लब्ध्या तन्मानुषं जन्म, सारं सर्वेषु जन्मसु । सुकृतेन सदा कुर्यात्, सकलं सफलं सुधीः ॥१॥ निरन्तरकृताधर्मात्, सुखं नित्यं भवेदिति । अवन्ध्यं दिवसं कुर्यात्, दानध्यानतपःश्रुतैः ॥२॥ आयुस्तृतीयभागे च, जीवोंत्यसमयेऽथवा । आयुः शुभाशुभ प्रायो, बघ्नाति परजन्मसु ॥३॥ . आयुस्तृतीयभागस्थः, पर्वश्रेणीषु पंचसु । श्रेयः समाचरन् जन्तुर्बध्नात्यायुर्निजं ध्रुवम् ॥४॥ जन्तुराराधयेद्धर्म, द्वितीयायां द्विधा स्थितम् । सृजन सुकृतसंघातं, रागद्वेषद्वयं जयेत् ॥५॥ पंच ज्ञानानि लभते, चारित्राणि व्रतानि च । पंचमी पालयन् पंचप्रमादाञ्जयति ध्रुवम् ॥६॥ दुष्टाष्टकर्मनाशायाष्टमी भवति रक्षिता । स्यात्प्रवचनमातॄणां, शुद्धयेऽष्टमदान् जयेत् ॥७॥ एकादशांगानि सुधीराराधयति निश्चितम् । एकादश्यां शुभं तन्वन् श्रावकप्रतिमास्तथा ॥८॥ २४
SR No.023432
Book TitleAcharopadesh
Original Sutra AuthorN/A
AuthorCharitrasundar Gani, Kirtiyashsuri
PublisherPukhraj Raichand Parivar
Publication Year1996
Total Pages68
LanguageGujarati
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy