SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ पापबुद्धिर्भविद्यस्माद्वर्जयेत्तस्य संगतिम् । कोपेन वचनेनापि, न्यायं मुञ्चेत्र कर्हिचित् ॥११॥ अवर्णवाद कस्यापि, न वदेदुत्तमाग्रणीः । पित्रोर्गुरोः स्वामिनोऽपि, राजादिषु विशेषतः ॥१२॥ मूडें?ष्टैरनाचारैर्मलिनैर्धर्मनिन्दकैः । दुःशीलैर्लोभिभिश्चोरैः संगतिं वर्जयेदलम् ॥१३॥ अज्ञातस्योत्कीर्तनं यत्, स्थानदानं तथाविधम् । अज्ञातकुलसंबन्धोऽज्ञातभृत्यस्य रक्षणम् ॥१४॥ महत्सु कोपकरणं, महता विग्रहस्तथा । विवादो गुणिभिः सार्धं, स्वोच्चभृत्यस्य संग्रहः ॥१५॥ ऋणं कृत्वा धर्मकृत्यं कुसीदस्याप्ययाचनम् । विरोधः स्वजनैः सार्धं मैत्री चापि परैनरैः ॥१६॥ ऊर्ध्वारोहणमोक्षार्थं, भुक्ति त्यस्य दंडनात् । दौस्थ्ये बंधोराश्रयश्च, स्वयं स्वगुणवर्णनम् ॥१७॥ उक्त्वा स्वयं च हसनं, यस्य कस्यापि भक्षणम् । इहामुत्र विरुद्धानि, मूर्खचिन्हानि संत्यजेत् ॥१८॥ न्यायार्जितधनश्चर्यामदेशकालयौः त्यजेत् । राजविद्वेषिभिः संगं, विरोधं च गणैः समम् ॥१९॥ अन्यगौत्रैर्विवाहं च, शीलाचारकुलैः समैः । सुप्रातिवेश्मिके स्थाने, कृतवेश्मान्वितः स्वकैः ॥२०॥ उपद्रुतस्य त्यजनं, यथायं च व्ययं चरेत् । वेषं वित्तानुसारेणाप्रवृत्तो जनगर्हिते ॥२१॥ १६
SR No.023432
Book TitleAcharopadesh
Original Sutra AuthorN/A
AuthorCharitrasundar Gani, Kirtiyashsuri
PublisherPukhraj Raichand Parivar
Publication Year1996
Total Pages68
LanguageGujarati
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy