________________
rtetatatatatatatatatatatatatatatatatattetettebetetztetetetetetetztetetztetetetrtetatatatatatatatatet
Letretateetrtretattateetatatatatatatatertoetretettet ettertatatateste teretetet
अत्र मूलगुणोत्तरगुणविषया विराधना पुलाके, प्रति सेवना कुशीले च, उत्तरगुणविषया च बकुशे, शेषाः प्रतिसेवनारहिता,इति श्रीउत्तराध्ययनवृहद्वृत्तावपि षष्ठाध्ययनेऽयमर्थः सविस्तरमुक्तोऽस्ति । तथा तत्रैव बकुशो विविधः, उपकरण बकुशः शरीरबकुशश्च तत्रोपकरणाभिष्वक्तचित्तो विविधविचित्रमहाधनोपकरणपरिग्र हयुक्तः, विशेषयुक्तोपकरणकाङ्क्षायुक्तो नित्यं तत्प्रति कारसेवी भिक्षुरुपकरणबकुशो भवति ।
शरीराभिष्वक्तचित्तो करचरणनखमुखादिदेहा. वयव विभूषानुवर्तनशीलः शरीरबकुशः । प्रतिसेवना. कुशीलो मूलगुणान् विराधयन् उत्तरगुणेषु काश्चिदिरा धनां प्रतिसेवन्ते । भगवतीसूत्रे तु, बकुसेणं पुच्छा?"जाव णो मूलगुणपडिसेवए होज्जा" 'पडिसेवणा कुसीलो जहा पुलाए' । अत्र च यत्पुलाकादीनां मूलोत्तरगुणविराधकत्वेऽपि नि.
ग्रन्थत्वमुक्तं, तजघन्यजघन्यतरोत्कृष्टोत्कृष्टतरादिभेदतः संयमस्थानानामसङ्ख्यतया तदात्मकतया च चारित्रपरि गतेरिति भावनीयम्, इति श्री उत्तराध्ययनवृहद्धृत्तौ त स्मादलं पावस्थादिलक्षणगवेषणक्लेशेन,किन्तु कालोचि. तयतनया यतमानाः साधवो बकुशकुशीलत्वं न व्यभि.. चरन्तीति वन्द्या एव । यदुक्तं श्रीजिनवल्लभसूरिभिर्वाद
I etetetetztetetztetetztetetetutatatatatatatatatatatatatatatatatatatatatatatatatatetetztetetztetetutatatat
vvvvvvvvvvvvvvv
vvvvvvvvvvvv
शकुलक्यां
कालाइदोसओ जइवि कह वि दीसंति तारिसा न जई. सवस्थ तह वि नस्थित्ति नेव कुज्जा अणासासं॥१॥यतः