________________
( ११ )
डिसेवणाकसाए दुहा कुसीलो दुहा वि पंचविहो । नाणे दंसणचरणे तवे अहसुहुमए चेत्र ||१२|| te नाणाइकुसीलो उवजीवं होइ नाणपभिईए । यह सुमो पुण तस्सं एस तवस्ति ति संसाए ॥१३॥ जो नाणदंसणतवे अणुजुंजइ को हमाणमायाहिं | सोनाणाइकुसीलो कसायओ होइ नायव्वो ॥ १४॥ चरितम्मि कुसीलो कसायओ जो पयच्छई सावं । मणसा कोहाईए निसेवयं हो अहा सुमो ॥ १५॥ tara साहिं पाई विराहओ जो य । सोनाणाइकुसीलो नेओ वक्खाणभेषणं ॥ १६ ॥
लुत्तरगुणविसया पडि सेवा सेवए पुलाए अ । उत्तरगुणेसु बउसो सेसा पडि सेवणारहिया ||१७||”
१ स कुशीको विपरीताऽऽराधना प्रतिसेवना तया कुशील: १ कषायैः सञ्जलनोदयादिरूपैः कुशीलः कषाय कुशीलः २ ॥ १२ ॥ २ द्विधापि पञ्चधा-ज्ञान-दर्शन- चारित्र तपो विषयो यथासूक्ष्माश्च || ३ इह ज्ञानादिकुशीलो ज्ञानदर्शनचारित्रतपांस्युपजीवस्तत्तत्प्रति सेवना कुशीलः । एषः तु तपस्वीत्यादिप्रशंसया यस्तुष्यति स यथासूक्ष्मः प्रतिसेवना कुशीलः ॥ १४ ॥ ४ तथा ज्ञानदर्शनतपांसि यः सञ्जलनकषायोदययुक्तः स्वस्वविषये व्यापारयति स तत्तत्कषायकुशीलो ज्ञातव्यः || १५ || चारित्रकुशीलः स यः कषायाविष्टः शापं प्रयच्छति । मनसा क्रोधादीन्निषेवन् यथासूक्ष्मकषायकुशीलः ।। १६ ।। ६ मूलगुणाः प्राणातिपात विरमणादयः, दशविध प्रत्याख्यानादयस्तूत्तरगुणाः, तद्विषया प्रतिसेवा मूलोत्तरगुणप्रतिसेवा तस्या आसेवकः पुलाकः प्रतिसेवा कुशीलश्च । बकुश उत्तरगुणप्रतिसेवकः । शेषाः प्रतिसेवनारहिताः ॥ १७ ॥
५