________________
( ३६ )
पदात् परयोर्युष्यदोरेकवाक्ये 'शस् - ४भ्यस् ६ आम्' इत्यनेन सह - वस् नस्, '२ औ ४भ्याम् ६ ओस्' इत्यनेन सह - वाम् नौ ' ङ ङस्' इत्यनेन सह ते मे, अमा सह चत्वा मा स्यात् ॥४॥
युष्मदस्मदोरन्तस्य - व्यञ्जनादिस्यादौ परे आस्थात्, 'टा-डि-ओस्' इति परे य् स्यात्, शेषस्यादौ तु लुक् स्यात् ॥५॥
त्रिष्वपि लिङ्गेषु समानो दकारान्तो 'युष्मद्' शब्दः। एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
त्वम् युवाम्
त्वाम् त्वा युवाम्-वाम् त्वया युवाभ्याम् तुभ्यम्-ते युवाभ्याम् वाम्
त्वत्
तव ते त्वयि
युवाभ्याम्
युवयोः वाम् युवयोः
प्रथमा ।
द्वितीया ।
तृतीया ।
युष्मभ्यम्-वः चतुर्थी ।
पञ्चमी ।
यूयम्
युष्मान् वः युष्माभिः
युष्मत् युष्माकम् वः षष्ठी । युष्मासु
सप्तमी ।