________________
( ३० ) कवर्गवति एकस्वरवति चोत्तरपदे सति पूर्वपदस्थरहवर्णात् परस्य उत्तरपदान्तस्य नागमस्य स्यादेश्च नस्य णः स्यात् । वृत्रहणौ ॥२०॥ हनो हो घ्नः स्यात् । वृत्रघ्नः ॥२१॥ 'पथिन्-मथिन्-ऋभुक्षन्'शब्दस्य-सौ परे नस्य आः, घुटि परे थस्य न्य, इकारस्य च आः स्यात्, डी. घुटवर्जस्वरादिस्यादौ च परे इन्-लोपः स्यात् । पन्थाः, पन्यानो, पथः । पञ्च ॥२२॥ 'रान्त-षान्त-नान्त' संख्यावाचिन आम्-नाम्-स्यात्। पञ्चानाम् ॥२३॥ स्यादौ परे 'अष्टन्'नस्य वा आ स्यात्, कृताकारस्य च 'जश-शस्'लुक स्यात् । अष्टौ, अष्ट, अष्टाभिः, अष्टभिः, अष्टानाम् ॥२४॥ तसादो स्यादौ परे किमः कः स्यात् । कः को के ॥२५॥ . सिना सह इदमः पुंसि-अयम्, खियाम्-इयम् स्यात् ॥२६॥