________________
( २४ )
नित्यादितो द्विस्वराम्वार्थका यामन्त्रयसिना सह हस्वा स्यात् । हे अम्ब! जरा, जस्सी, जरे ॥ वियामावन्तस्य सर्वादेः पूर्वा ' यास २ याम्' स्युः । सर्वस्यै, सर्वस्थाः २, सर्वस्याम् ॥६॥ वियामित उतरच परः 'डे-वे, ङसि - वास, ङस् - बास्, डि-वाम्' वा स्यात् । मत्यै, मती, मत्याः, मतेः २, मत्यां, मतौ ॥७॥ खियां स्वरादिस्यादौ परे 'त्रि - तिसृ, चतुर् चतसृ' स्यात् ॥८॥
लियां स्वरादित्यादौ परे 'तिसृ- चतसृ' स्वस्य ऋतो रः स्यात् । तिखः २, तिसृणाम् । देवी, हे देवि ! mei
नित्यखीदन्तात् परः 'वं-डे, ङसि -वात्, ङसि दास् हिं-दान' नित्यं स्यात् । देव्यं, देव्याः २, देष्याम् । लक्ष्मीः । खीः ॥१०॥
स्वरादिस्याची परे खोवर्णस्य 'इय्' नित्यं स्यात्, अभिशसितुवा किन श्रीं वियम्, श्रीः खियः