________________
( २२ ) ज्यान, सेनान्याम् ॥३६॥ स्वराविस्थादौ परे, 'हन्मू-पुनर्मू-वर्षामू-कारमू इत्यत्र तोक् स्यात् । हुन्थ्यो। हूहूः पपीवत् । यवलूःहन्मूक्त् ॥३७॥
सि शेषधुटि परे क्रोष्टु[कोश-तु] शब्दस्य तुस्थाने तु स्यात्, टादौ स्वरादौ तु वा। क्रोष्टा ॥३८॥
तृप्रत्ययान्त-स्वसृ-नप्त नेष्ट-त्वष्ट-क्षतृ-होतृ-पोतप्रशास्तृ'शब्दस्य ऋतो धुटि आर् स्यात् । क्रोष्टारौ।क्रोष्ट्रा, क्रोष्टुना ॥३६॥ ऋतः परस्य 'सि-स'प्रत्ययस्य दूर [उर] स्यात् । क्रोष्टुः, क्रोष्टोः । आमि'क्रोष्ट्रनाम्' इत्येव नामावेशे स्वराभावात् ॥४०॥
धुटि औच परे ऋतः 'अर्' स्यात् । क्रोष्टरि, कोष्टौ । पिता, पितरौ, पितरि । कर्ता, कर्तारौ। ना, नरौ॥४॥ - नामिपरेनु दीपः नृणाम्, नृणाम् ॥४२॥ - व्यसनादिस्यानो परेरैशब्दान्तस्य 'आ' स्यात् ।