________________
४)
अवर्ण-ह-विसर्ग-कवर्गाः - कण्ठ्याः । इवर्णचवर्ग - य - शा:- तालव्याः । उवर्ण-पवर्ग-उपध्मानीयाः - ओष्ठ्याः । वर्ण- टवर्ग - र-षाः - मूर्धन्याः । लवर्ण - तवर्ग-ल-सा: दन्त्याः । ए ऐ तालव्यौ । ओ ओ ओष्ठयौ । वः - दन्त्यौष्ठयः । (पः - उपध्मानीयः । कः - जिह्वामूलीयः । नासिक योचार्यमाणः - अनुनासिकः । 'ङ ञ ण न म' इति अनुनासिकाः । 'य लव' इति अनुनासिका अपि ॥ १६ ॥
अष्टादशभेदोऽवर्णः परस्परं स्वः । एवम्इवर्णे उव ऋवर्णे लवर्णे च ज्ञेयम् । द्वादशमेवानि सन्ध्यक्षराणि । तत्र एकार एकारं प्रति, ऐकार ऐकारं प्रति, ओकार ओकारं प्रति, औकार औकारं प्रति स्वः । पञ्च वर्गाः परस्परं स्वः । 'य लव' इति सानुनासिका निरनुनासिकाश्च परस्परं स्वः ॥१७॥
विभक्त्यन्तं पदम् ॥१८॥
सविशेषणं क्रियापदं वाक्यम् ॥१६॥