________________
विच्छो 'नङ-न' ॥ विश्रः॥ यजि-स्वपि-रक्षि-यतिप्रच्छो नः॥ यज्ञः, प्रश्नः॥ उपसर्गाद् दः 'किः-इ' ॥ विधिः, दधिः, उदधिः॥ स्त्रियां 'क्तिः-ति'॥कृतिः॥ स्त्रियां शंसि-प्रत्ययात् क्तेटो गुरुमतो व्यजनान्ताच्चअः। प्रशंसा, चिकीर्षा, ईहा। स्त्रियां षितः 'अङअ' । पचा। भिदाप्रमुखा निपात्यन्ते ॥ स्त्रियां णि-वेत्त्यास-श्रन्थ-घट-वन्दे:-अनः ॥कारणा॥१॥ क्लीबे भावे 'अनट-अन' ॥ गमनम् । करणाधारयोरनट, पुनाम्नि तु 'घः-अ' ॥ पचनोऽग्निः, पचनी स्थाली, आकरः । तत्र व्यज्जनान्ताद 'घन अ॥ वेदः ॥ उदः स्था-स्तम्भोः सो लुक ॥ उत्थानम् ॥ इ कि स्तिव' इति धातोः स्वरूपेऽर्थे च ॥ भञ्जिः , कृधिः, वेत्तिः॥२॥ कृच्छ्रार्थात् दुरः, अकृच्छ्रार्थात् 'सु-ईषत्' इत्यतश्च पराद्धातोः 'खल्-अ' शासू-युधि दृशि-धृषि-मृषाऽतश्च अनः स्यात् ॥ दुष्करः, सुकरः, ईषत्करः, दुःशासनः, सुशासनः, ईषच्छासनः ॥३॥॥३८॥