________________
( १२६ ) प्रकोचितवान् एवं- रुदितमित्यादि ॥१०॥
आरम्भे कर्तरि क्तो वा ॥ प्रभुक्त ओदनं चैत्रः; चैत्रेण वा प्रभुक्त ओदनः, प्रभुक्तं चैत्रेण ॥ डीङ्शीङ्-पू-धृषि-क्ष्विदि-स्विदि-मिदः क्तौ सेटौ किद्वन्न ।शयितः ॥ आदितः क्तयोर्नेट भिन्नः ॥११॥ 'डीय-शिव-ऐदित्' इत्यतः क्तयोरिट् न ॥डीनः, त्रस्त ॥ ओदितः सूयत्यादेश्च क्तयोस्तो नः ॥ आदितो भावारम्भे सेटोः क्तयोरिट वा॥मिन्नं मेदितम्॥णोक्तेदान्त-शान्त-पूर्ण-दस्त-स्पष्ट-ज्ञप्त' इति वा, पक्षे दमित इत्यादि ॥ अमूर्छमदो र-दात् क्तयोः क्तस्य नः,धातुदश्च नः ॥ पृवर्जाद ऋदन्तात् ल्वादेश्च 'क्ति-क्त क्तवतु'क्तस्य नः। कीर्णः, लूनः, भूतः । एकस्वराद 'उवर्णान्त-ऋवर्णान्त-श्रि-ऊणु' इत्यतःकित इट् न।प्राद दाग आरम्भेक्तेत्तो वा ॥ प्रत्तः, प्रदत्तः ॥ दासंज्ञस्य ते किति दत्, धागस्तु हिः ॥ दत्तः, दत्तवान्, निहितः॥ऋ-ही-ध्रा-नात्रा-उन्द-नुद-विन्तेः क्तयोस्तो न् वा स्यात् ।। त्रातः,