________________
(१४)
तत्वबिन्दुः mmmmmmmmmmmmmmmmmmwwwwwwwwwwwwwwwwwwwwwwwwwwin .४५६ एकवीश प्रकारना जलनो काळ उष्णजल प्रमाणे.
एकविंशतिपानीयानां प्रासुकभवनानन्तरं पुनः कियता कालेन सचित्तता भवति; तथा तेषांसर्वेषां सांप्रतंप्रवृत्तिः कथनास्तीति अत्र नष्णोदकस्य यथावर्षादौ प्रहरत्रयादिकः कालः प्रोक्तोऽस्ति तथा प्रासुकोदकधावनादीना मपीति बोध्यं तेषांप्रवृत्तिस्तु यथासंभवविद्यते ॥
४५७ गृहस्थनी सुइ चकु वगेरे हाथमां न आपतां साधुए भूमि
- उपर मूकी आपां...
४५८ निर्विकृति प्रमुखेषु एकान्ते आर्दशाक भक्षण निषेधो ज्ञातो
नास्ति. निवीयाता प्रमुखोमा एकान्त लीलाशाकनो भक्षण . . निषेध जाण्यो नथी
४५९ उपधानमध्ये आर्दशाक भक्षण रीति स्ति. उपधानमा लीला
शाकनी मक्षण रीति नथी...