________________
१.४.३
इदमदसोऽक्येव ।। १.४.३।।
बृ.व.- 'इदम् अदस्' इत्येतयोरक्येव सत्यकारात् परस्य भिस ऐस् भवति। इमकैः , अमुकैः। अक्येवेति किम्? एभिः, अमीभिः । पूर्वेणैव सिद्ध नियमार्थमिदम्। एवकारस्त्विष्टावधारणार्थः ।।३।।
सूत्रार्थ :
अक् प्रत्यय ५२ छdio/ इदम् भने अदस् श६ संबंधी अ थी ५२मा २७सां भिस् प्रत्ययनो ऐस् આદેશ થાય છે.
सूत्रसमास :-
. इदं च अदस् च इत्येतयोः समाहारः = इदमदः (समा. द्व.) । तस्य = इदमदसः।
वि१२६॥ :- (1)
eid -
(i) इमकैः
(ii) अमुकैः
इदम् + भिस्
अदस् + भिस् * ‘द्वेरः २.१.४१' → इद अ + भिस् | * 'आ द्वेरः २.१.४१' → अद अ + भिस् * 'लुगस्या० २.१.११३' → इद + भिस्
* 'लुगस्या० २.१.१९३' → अद + भिस् * 'त्यादिसर्वादेः ७.३.२९' → इदक + भिस् * 'त्यादिसर्वादेः ७.३.२९' → अदक + * 'दो मः० २.१.३९' → इमक + भिस्
* 'मोऽवर्णस्य २.१.४५' → अमक + भिस् * 'इदमदसो० १.४.३' → इमक + ऐस् * 'मादुवर्णोऽनु २.१.४७' → अमुक + भिस्
'ऐदौत्० १.२.१२' → इमकेस् * 'इदमदसो० १.४.३' → अमुक + ऐस् * 'सो रुः २.१.७२' → इमकैर्
* ‘ऐदौत्० १.२.१२' → अमुकैस् * 'र: पदान्ते० १.३.५३' → इमकैः ।
* 'सो रु: २.१.७२' → अमुकैर् * 'र: पदान्ते० १.३.५३' → अमुकैः।
*