________________
४००
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન
(2)
eid -
(i) क्रोष्ट्री - * क्रोष्टु, * 'स्त्रियाम् १.४.९३' → क्रोष्ट, * 'अधातूदृदितः २.४.२' → क्रोष्ट्र + ङी, * 'इवर्णादे० १.२.२१' → क्रोष्ट्र + डी = क्रोष्ट्री + सि, * 'दीर्घड्याब्० १.४.४५' → क्रोष्ट्री।
આ સૂત્રમાં કોઇપણ નિમિત્તની અપેક્ષા રાખ્યા વિના ર થી પરમાં રહેલા તુન્ ના તૃઆદેશનું વિધાન હોવાથી સિ વિગેરે પ્રત્યય લાગતા પૂર્વે જ રાષ્ટ્ર શબ્દ નિષ્પન્ન થઈ ગયો અને હવે તે 8 કારાન્ત બની જવાથી 'अधातूदृ० २.४.२' सूत्रथा तेने सादिंगनो डी प्रत्यय ५२॥ १०॥ १४यो.
આગળની સાધનિકાઓમાં ટ્રી શબ્દ સુધીની સાધનિકા ઉપર પ્રમાણે સમજી લેવી.
(ii) क्रोष्ट्यौ (iii) क्रोष्ट्रयः (iv) क्रोष्ट्रीम् (v) क्रोष्ट्या
क्रोष्ट्री + औ क्रोष्ट्री + जस् क्रोष्ट्री + अम् क्रोष्ट्री + टा * 'इवर्णादे० १.२.२९' → क्रोषट्रय् + औ क्रोषट्य् + जस् क्रोषट्य् + अम् क्रोषय् + टा * 'सो रु: २.१.७२' →
क्रोष्ट्रयर् * 'र: पदान्ते० १.३.५३' →
क्रोष्ट्रयः = क्रोष्ट्रयौ। __ = क्रोष्ट्रयः। = क्रोष्ट्रयम्। = क्रोष्ट्या।
(vi) क्रोष्ट्रीभ्याम् - * क्रोष्ट्री + भ्याम् = क्रोष्ट्रीभ्याम्।
(vii) हे क्रोष्ट्रि! - * क्रोष्ट्री + सि (संबो.), * 'नित्यदिद्० १.४.४३' → हे क्रोष्ट्रि!।
(viii) पञ्चक्रोष्ट्रभी रथेः - * पञ्चभिः क्रोष्ट्रीभिः क्रीतैः अर्थमा 'मूल्यः क्रीते ६.४.१५०' → पञ्चक्रोष्ट्री + इकण, * 'अनाम्न्यद्विः प्लुप् ६.४.१४१' → इकण् नो लो५ पाथी पञ्चक्रोष्ट्री, * ‘ङ्यादेर्गाणस्या० २.४.९५'
→ पञ्चक्रोष्ट्र + भिस् = पञ्चक्रोष्टभिस्, * 'सो रु: २.१.७२' → पञ्चक्रोष्टभिर्, * 'र: पदान्ते० १.३.५३' → पञ्चक्रोष्ट्रभिः, * 'रो रे लुग्० १.३.४१' → पञ्चक्रोष्टभी रथैः।
હવે પછીની બૃહત્તિમાં દશર્વિલી પંક્તિઓનો અર્થ ઉપરોક્ત વિસ્તૃત શંકા-સમાધાનમાં આવરાઇ ગયો डोपाथी री रामपानी नथी २७तो. निशसुमो अर्थ त्यांची समज देवो ।।१३।।