________________
३८६
(iii) क्रोष्टुः
* 'ऋतो डुर् १.४.३७'
१.३.५३ ' क्रोष्टुः ।
(iv) क्रोष्ट्रोः → क्रोष्ट्र + ओस्= क्रोष्ट्रोस्, 'सोरुः २.१.७२'
(v) क्रोष्टरि -
क्रोष्टर् + ङि = क्रोष्टरि |
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન
* क्रोष्टु + ङसिङस्, 'टादौ स्वरे० १.४.९२ ' क्रोष्टृ + ङसि 3 ङस्, 'डित्यन्त्य० २.१.११४ '
क्रोष्टृ + डुर्,
क्रोष्ट् + डुर् = क्रोष्टुर्, 'रः पदान्ते०
* क्रोष्टु + ओस्, 'टादौ स्वरे० १.४.९२ '
(viii) क्रोष्टोः
* 'एदोद्भ्याम्० १.४.३५'
(ix) क्रोष्ट्वो: * 'सो रुः २.१.७२'
* 'टः पुंसि० १.४.२४' →
* क्रोष्टु + ङि, 'टादौ स्वरे० १.४.९२ ' क्रोष्टृ + ङि, 'अङ च १.४.३९' →
(vi) क्रोष्टुना
क्रोष्टु + टा
क्रोष्टु+
-
=
क्रोष्टृ + ओस्, 'इवर्णादे० १.२.२१'
क्रोष्ट्रोः ।
क्रोष्टुना ।
क्रोष्ट्रोर्, 'रः पदान्ते० ९.३.५३ '
* 'ङित्यदिति १.४.२३'
* 'ओदौतो० १.२.२४'
* क्रोष्टु + ङसिङस्, 'ङित्यदिति १.४.२३'
क्रोष्टो + र् क्रोष्टोर्, 'रः पदान्ते० १.३.५३ '
=
(vii) क्रोष्टवे
क्रोष्टु +
क्रोष्टो + ङे
क्रोष्टव् + ङे
= क्रोष्टवे ।
→
→
क्रोष्टो + ङसि ङस्
क्रोष्टोः ।
* क्रोष्टु + ओस्, * 'इवर्णादे० १.२.२१' क्रोष्ट्व् + ओस् = क्रोष्ट्वोस्, क्रोष्ट्वोर्, 'रः पदान्ते० १.३.५३ ' क्रोष्ट्वोः ।
(x) क्रोष्टौ - * क्रोष्टु + ङि, 'ङिड १.४.२५' क्रोष्टु+डौ, 'डित्यन्त्य० २.१.१९४ ' क्रोष्ट्
+ औ = क्रोष्टौ ।
અહીંપ્રથમ પાંચ દૃષ્ટાંતમાં આ સૂત્રથી વિકલ્પે પ્રાપ્ત ક્ષેષ્ટ આદેશ થયો છે અને પાછળના પાંચ દષ્ટાંતોમાં
नथी थ्यो.