________________
Xxxviii
પ્રસ્તાવના
સમાસ કરીએ છીએ ત્યારે આપણને વિગ્રહમાં માકૃતિ શબ્દ અને ગ્રહણ શબ્દ વચ્ચે સામાનાધિકરણ્ય = વિશેષણ - विशेष्याभाव अनुमपाय छे. तेथी ग्रहणम् प्रयोग न थता 'टिड्डाणञ्०' (पा.सू. ४.१.१५) (सि.ई. प्रमाणे 'अणञ्० २.४.२०') सूत्रथी ङी प्रत्यय लागी ग्रहणी प्रयोग को भे. परंतु मखी पसं२४२५क्षनो मारो १६ पूर्व ४२११-सामान्य अर्थमां ग्रहण श०६ साधी सेवामां मापेछ भने पछीथी आकृति: पहान्तरनी साधे तेनो અન્વય થવાને કારણે જે તેમાં સ્ત્રીત્વ જણાય છે તે બહિરગ હોવાથી તે ડી પ્રત્યય લાગવામાં નિમિત્ત બની શકતું નથી. માટે વિગ્રહમાં પ્રદી ને બદલે પ્રહામ્ પદ વાપરવામાં આવ્યું છે અને સાંસ્કૃતિપ્રહ સમાસ થયો છે, आकृतिग्रहणी ना.
આમ અહીં પણ પદસંસ્કારપક્ષનું અનુસરણ આપણે જોઇ શકીએ છીએ. ઉપરોક્ત વાતને લગતી પ્રદીપઉદ્યોત, જિ.બુ. ન્યાસ તેમજ સિદ્ધહેમ વ્યાકરણના બૃહજ્જાસની પંકિતઓ પણ જોઇ લઇએ.
___(6योत-) ननु करणसाधनग्रहणशब्दस्याऽऽकृतिसमानाधिकरणतया स्त्रीत्वेन 'आकृतिग्रहणीका' इति प्राप्नोतीत्याह - सामान्य इति। (प्रदीप -) आकृतिग्रहणेति - गृह्यतेऽनेनेति ग्रहणमिति करणसामान्ये पदं संस्क्रियते । तत्राऽऽकृतिशब्दसंनिधाने स्त्रीत्वप्रतिपत्तेः बहिरङ्गत्वात् स्त्रीप्रत्ययनिमित्तं न भवति। आकृतिर्ग्रहणं यस्याः सा - आकृतिग्रहणा (पा.सू. ४.१.६३, प्रदीप-Gधोत)'
'ननु चाकृतिशब्दसामानाधिकरण्याद् ग्रहणशब्दस्य स्त्रियां वृत्तिरिति ‘टिड्ढाणञ्० ४.१.१५' इति ङीपा भवितव्यम्, तदन्तेन समासे कृते 'नद्यतश्च ५.४.१५३' इति कप्, ततश्चाकृतिग्रहणीकेति प्राप्नोति? नैष दोषः, ग्रहणशब्दो हि पूर्व करणसामान्ये व्युत्पादितः, पश्चाद् विशेषेणाभिसम्बध्यते। तत्र पदान्तरसन्निधानेन यस्तस्य लिङ्गविशेषसम्बन्धः, स च बहिरङ्ग इति सामान्यलिङगेनैवान्तरङ्गेण वाक्यं कृत्वा समासः क्रियते, यथा – 'मुखनासिकावचनोऽनुनासिकः' इत्यत्र। (पा.सू. ४.१.६3, [ov.पु. न्यास)' ।
"विशेष्याऽसंनिधानेनाऽपि पदसंस्कारो भवति' इति न्यायव्युत्पत्त्यर्थं 'स्वरादयः' इति पुंसा निर्देश: 'आकृतिग्रहणा जाति:०' इतिवत्, अन्यथा तु गृह्यतेऽनयेति ग्रहणीति स्यात्। न च लिङ्गसर्वनामनपुंसकेन निर्देशः प्राप्नोति? स्वरादिशब्दाऽऽरब्धत्वेन तत्समुदायस्य पूर्वं बुद्धावुपारोहाद्। 'अव्ययम्' इत्येकवचननपुंसकेन निर्देशः 'अभिधेयविशेषनिरपेक्षः पदसंस्कारपक्षोऽप्यस्ति' इति ज्ञापनार्थम्। तत्र हि पदान्तरनिरपेक्षे संस्क्रियमाणे नपुंसकं लिङ्गमर्थनामप्राप्तं एकत्वं च, वस्त्वन्तरनिरपेक्षत्वात् सन्निहिततत्रभाविनो बहिरङ्गस्याऽऽश्रयस्य संबंधिन्यौ लिङ्गसंख्ये न भवतः, एवं च 'आकृतिग्रहणा जाति:०' इति सिद्धं भवति। यदा तु वाक्यसंस्कारपक्षस्तदाऽऽश्रयविशेषस्य पूर्वमेव प्रक्रमे विशेषणानामपि तन्निविविष्टत्वात् तद्गतयोलिङ्ग-संख्ययोोगो भवति। सर्वत्र च लौकिक: प्रयोगः प्रामाण्येनऽऽश्रीयते इत्यनवस्थाऽपि न भवतीति। (स्वरादयोऽव्ययम् सि.. १.१.30 . न्यास).'