SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ १.४.८६ ૩૫૫ અહીંસાનનું અને સીમન્ શબ્દોથી પરમાં રહેલો ધુસંજ્ઞક સંબોધન એકવચનનો રસ પ્રત્યય શેષ યુ પ્રત્યય न डोपाथी मासूत्रथी राजन् भने सीमन् शहोना न् नी पूर्वनो स्१२ ही न थयो ।।८५।। (3) न्स्-महतोः ।। १.४.८६ ।। बृ.व.-सन्तस्य महच्छब्दस्य च संबन्धिनः स्वरस्य शेषे घुटि परे दीर्घा भवति। श्रेयान, श्रेयांसो, श्रेयांसः, श्रेयांसम्, श्रेयांसो, परमश्रेयान्, अतिश्रेयान्, प्रियश्रेयान्, श्रेयांसि, यशांसि, सपीषि, धनूंषि, प्रियपुमांसि कुलानि; महान, महान्तौ, महान्तः, महान्तम्, महान्तौ, परममहान्, अतिमहान्, प्रियमहान्, महान्ति। महत्साहचर्याच्छुद्धधातोः क्विबन्तस्य न भवति-सुहिंसौ, सुहिंसः, सुकंसो, सुकंसः। नामधातोस्तु भवत्येवश्रेयस्यति महत्यतीति क्विपि-श्रेयान्, महान्। घुटीत्येव ? श्रेयसः, महतः पश्य ; श्रेयसी महती कुले। शेष इत्येव? हे श्रेयन्!, हे महन्!।।८।। સૂત્રાર્થ :- શેષ (સંબોધન એકવચનના સિ પ્રત્યય સિવાયના) હુ પ્રત્યયો પરમાં વર્તતા ના અંતવાળા શબ્દો તેમજ મહત્ શબ્દસંબંધી સ્વરનો દીર્ઘ આદેશ થાય છે. सूत्रसमास :- . स् च महच्च = न्स्-महतौ (इ.इ.)। तयोः = न्स्-महतोः। વિવરણ:- (1) સૂત્રનિર્દિષ્ટ સ્થળે સ્વર સંભવતો નથી, જ્યારે આ સૂત્રથી વિહિત દીર્ઘ આદેશ તો 'स्वरस्य हस्व-दीर्घ-प्लुता: 'न्यायानुसार स्वरना। स्थाने थ६ : छ. तेथी सूत्रनिर्दिष्ट न्स् मासूत्रमा निमित्त ३५ अपेक्षात। शेष घुट प्रत्ययो द्वारा माक्षिप्त नाम ३५ प्रतिनु विशेष बने छ भने विशेषणमन्तः ७.४.११३' परिभाषानुसारे मा सूत्रथी न्स् संतवाणानामोना स्परनो ही माहेश थाय छे. महत् शस्थणे स्वर संभवेछ तथा तेने माश्रयीने ५२ रीत भुन 'विशेषणमन्तः ७.४.११३' सूत्रथा तदन्त विधि ४२वानी ४३२ नथी. माथी वृक्षवृत्तिमा 'न्सन्तस्य महच्छब्दस्य च सम्बन्धिनः स्वरस्य....' त हावी छ. (2) eid - (i) श्रेयान् । (ii) श्रेयांसो (iii) श्रेयांसः श्रेयस् + औ श्रेयस् + जस् * 'ऋदुदितः १.४.७०' → श्रेयन्स् + सि | * 'ऋदुदितः १.४.७०' → श्रेयन्स् + ओ श्रेयन्स् + जस् * 'न्स्-महतोः १.४.८६' → श्रेयान्स् + सि| * 'न्स्-महतो: १.४.८६' → श्रेयान्स् + औ श्रेयान्स् + जस् * 'दीर्घड्याब्० १.४.४५'→ श्रेयान्स् * 'शिड्ढेऽनु० १.३.४०' → श्रेयांस + औ श्रेयांस + जस् * 'पदस्य २.१.८९' → श्रेयान्। * 'सो रुः २.१.७२' → श्रेयांसर * 'र: पदान्ते० १.३.५३' → श्रेयांसः = श्रेयांसो। = श्रेयांसः। श्रेयस् + सि
SR No.023416
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Original Sutra AuthorHemchandracharya
AuthorPrashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages564
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy