________________
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસનં
सभाधान :- युज् धातु जे प्रारना छे. जे 'युजूंपी योगे (१४७६) ' अने जीने 'युजिंच् समाधौ (१२५४)'. खाजन्ने पैडीना 'युजूंपी योगे (१४७६) ' धातुने आश्रयीने न आ सूत्रनी प्रवृत्ति व शडे ते भाटे सूत्रमां युज्रः पहस्थणे ॠ अनुबंध सहितना युज (युज्) नुं ग्रह एग यु छे. तेथी एवे 'युजिंच् समाधौ (१२५४)' धातुने 'क्रुत्सम्पदादिभ्यः ५.३.११४' सूत्रधी क्विप् (०) प्रत्यय लाग्या आह युज् + अम् अवस्थामां आा सूत्रधी युज् ना घट् वार्गनी पूर्वे न् आगम न थ शस्वाथी युजम् (आपन्ना मुनयः) प्रयोग सिद्ध थाय छे. अर्थ - समाधीने पाभेला भुनिखो
390
(5) घुट् प्रत्ययो परमां होय तो खा सूत्रधी युज् ने न् आगम थाय जेवुं प्रेम ?
(a) युजः पश्य * युनक्तीति क्विप् (०) = युज् + शस् = युजस्, 'सो रुः २.१.७२' युजर् * 'रः पदान्ते० ९.३.५३ 'युजः पश्य ।
युज् + ई = युजी कुले ।
આ બન્ને સ્થળે અનુક્રમે પુંલિંગ અને નપુંસકલિંગમાં વર્તતા યુન્ નામને ક્રમશઃ લાગેલા શસ્ અને प्रत्ययो घुट् संज्ञऽ न होवाथी युज् नामने खा सूत्रथी न् आगम न थयो ।।७१।।
अनडुहः
(b) युजी कुले * युनक्तीति क्विप् = युज् + औ, 'औरी: १.४.५६'
-
(1)
बृ.वृ.—अनडुह् शब्दस्य धुडन्तस्य तत्सम्बन्धिन्यन्यसंबन्धिनि वा सौ परे धुटः प्राग् नोऽन्तो भवति । अनड्वान्, प्रियानड्वान्, हे अनड्वन्!, हे प्रियानड्वन्! । साविति किम् ? अनड्वाहौ ।।७२।।
सूत्रार्थ :
।। १.४.७२।।
धुट् वर्गान्त अनडुह् शब्हने तत्संबंधी मे अन्यसंबंधी सि प्रत्यय परमां वर्तता घुट् नी पूर्वे न् આગમ થાય છે.
(2) दृष्टांत -
વિવરણ :- (1) આ સૂત્રમાં સૌ આ પ્રમાણે નિમિત્તવિશેષનું ઉપાદાન કર્યું હોવાથી ઘુટિ નો અધિકાર
નથી આવતો.
अनड्वान्ह्
→ अनड्वान्।
(i) अनड्वान्
अनडुह +
* 'वाः शेषे १.४.८२ '
→ अनड्वाह् + सि * 'उतोऽनडु० १.४.८९'
* ‘अनडुहः सौ १.४.७२’अनड्वान्ह् + सि* 'अनडुहः सौ १.४.७२'
* ‘दीर्घङ्याब्० १.४.४५'
* ‘दीर्घङ्याब्० १.४.४५'
* 'पदस्य २.१.८९'
* 'पदस्य २.१९.८९'
(ii) हे अनड्वन्!
अनडुह् + सि (सं.जे.प.) अनड्वह् + सि → अनड्वन्ह् + सि
→ अनड्वन्ह् → हे अनड्वन् ! |