SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસનં सभाधान :- युज् धातु जे प्रारना छे. जे 'युजूंपी योगे (१४७६) ' अने जीने 'युजिंच् समाधौ (१२५४)'. खाजन्ने पैडीना 'युजूंपी योगे (१४७६) ' धातुने आश्रयीने न आ सूत्रनी प्रवृत्ति व शडे ते भाटे सूत्रमां युज्रः पहस्थणे ॠ अनुबंध सहितना युज (युज्) नुं ग्रह एग यु छे. तेथी एवे 'युजिंच् समाधौ (१२५४)' धातुने 'क्रुत्सम्पदादिभ्यः ५.३.११४' सूत्रधी क्विप् (०) प्रत्यय लाग्या आह युज् + अम् अवस्थामां आा सूत्रधी युज् ना घट् वार्गनी पूर्वे न् आगम न थ शस्वाथी युजम् (आपन्ना मुनयः) प्रयोग सिद्ध थाय छे. अर्थ - समाधीने पाभेला भुनिखो 390 (5) घुट् प्रत्ययो परमां होय तो खा सूत्रधी युज् ने न् आगम थाय जेवुं प्रेम ? (a) युजः पश्य * युनक्तीति क्विप् (०) = युज् + शस् = युजस्, 'सो रुः २.१.७२' युजर् * 'रः पदान्ते० ९.३.५३ 'युजः पश्य । युज् + ई = युजी कुले । આ બન્ને સ્થળે અનુક્રમે પુંલિંગ અને નપુંસકલિંગમાં વર્તતા યુન્ નામને ક્રમશઃ લાગેલા શસ્ અને प्रत्ययो घुट् संज्ञऽ न होवाथी युज् नामने खा सूत्रथी न् आगम न थयो ।।७१।। अनडुहः (b) युजी कुले * युनक्तीति क्विप् = युज् + औ, 'औरी: १.४.५६' - (1) बृ.वृ.—अनडुह् शब्दस्य धुडन्तस्य तत्सम्बन्धिन्यन्यसंबन्धिनि वा सौ परे धुटः प्राग् नोऽन्तो भवति । अनड्वान्, प्रियानड्वान्, हे अनड्वन्!, हे प्रियानड्वन्! । साविति किम् ? अनड्वाहौ ।।७२।। सूत्रार्थ : ।। १.४.७२।। धुट् वर्गान्त अनडुह् शब्हने तत्संबंधी मे अन्यसंबंधी सि प्रत्यय परमां वर्तता घुट् नी पूर्वे न् આગમ થાય છે. (2) दृष्टांत - વિવરણ :- (1) આ સૂત્રમાં સૌ આ પ્રમાણે નિમિત્તવિશેષનું ઉપાદાન કર્યું હોવાથી ઘુટિ નો અધિકાર નથી આવતો. अनड्वान्ह् → अनड्वान्। (i) अनड्वान् अनडुह + * 'वाः शेषे १.४.८२ ' → अनड्वाह् + सि * 'उतोऽनडु० १.४.८९' * ‘अनडुहः सौ १.४.७२’अनड्वान्ह् + सि* 'अनडुहः सौ १.४.७२' * ‘दीर्घङ्याब्० १.४.४५' * ‘दीर्घङ्याब्० १.४.४५' * 'पदस्य २.१.८९' * 'पदस्य २.१९.८९' (ii) हे अनड्वन्! अनडुह् + सि (सं.जे.प.) अनड्वह् + सि → अनड्वन्ह् + सि → अनड्वन्ह् → हे अनड्वन् ! |
SR No.023416
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Original Sutra AuthorHemchandracharya
AuthorPrashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages564
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy