________________
30४
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન સમાધાન - આ સૂત્રમાં પૂર્વસૂત્રથી સ્વરત્િ અને ધુટાં પ્ર િઆ બે અનુવૃત્તિ આવે છે. તેથી પુ પ્રત્યયો પર છતાં – સહિતના મન્ ધાતુને સ્વરથી અવ્યવહિત પરમાં અને ધુ વર્ણથી અવ્યવહિત પૂર્વમાં – આગમ संभवतो नथी. न्यारे 'अञ्चोऽनर्चायाम् ४.२.४६' सूत्रथा तेना न्() नो लोप थाय त्यारे न् २डित अच् અવસ્થામાં તેને સ્વરથી અવ્યવહિત પરમાં અને ધુવર્ણથી અવ્યવહિત પૂર્વમાં આગમ સંભવી શકે છે. આ રીતે – રહિત મ ધાતુને આ સૂત્રથી આગમ સંભવતો હોવાથી સૂત્રમાં પણ રહિત (લુપ્તવાળો) ગર: નિર્દેશ કર્યો છે.
(2) eid -
(i) प्राङ् - * प्राञ्चतीति क्विप् (०) = प्राञ्च्, * 'अञ्चोऽर्नचा० ४.२.४६' → प्राच् + सि, * 'दीर्घङ्याब्० १.४.४५' → प्राच् , * 'अच: १.४.६९' → प्रान्च्, * 'पदस्य २.१.८९' → प्रान् , * 'युजञ्चक्रुञ्चो० २.१.७१' → प्राङ्।
प्राञ्चमतिक्रान्तः = अतिप्राञ्च् त्या२बाद 6५२ मु०४५ सापनि। ४२वाथी अतिप्राङ् प्रयोग सिद्ध थाय छे.
(ii) प्राञ्चौ - * प्राञ्चतीति क्विप् (०) = प्राञ्च्, * 'अञ्चोऽर्नचा० ४.२.४६' → प्राच् + औ, * 'अचः १.४.६९' → प्रान्च् + औ, * 'म्नां धुड्वर्ग० १.३.३९' → प्राञ्च् + औ = प्राञ्चौ।
प्राञ्चः भने प्राञ्चम् नी सापनि ७५२ प्रमाणे देवी.
(iii) प्राञ्चि कुलानि - * प्राञ्चतीति क्विप् (०) = प्राञ्च्, * अञ्चोऽर्नचा० ४.२.४६' → प्राच् + जस् शस्, * 'नपुंसकस्य शिः १.४.५५' → प्राच् + शि, * 'अचः १.४.६९' → प्रान्च् + शि, * 'मां धुड्वर्ग० १.३.३९' → प्राञ्च् + शि = प्राञ्चि कुलानि।
(3) घुट् प्रत्ययो ५२मा डोय त्यारे । मासूत्रनी प्रवृत्ति थाय भेटभ ?
(a) प्राचः पश्य - * प्राञ्च् + शस्, * 'अञ्चोऽर्नचा० ४.२.४६' → प्राच् + शस् = प्राचस् * 'सो रुः २.१.७२' + प्राचर्, * 'र: पदान्ते० १.३.५३' → प्राचः पश्य।
सखी प्राच् + शस् अवस्थामा शस् प्रत्यय घुट संशन लोवाथी प्राच् ने न् मागमन यो ।।६९।।
ऋदुदितः ।। १.४.७०।। बृ.व.-ऋदित उदितश्च घुडन्तस्य तत्सम्बन्धिन्यसम्बन्धिनि वा घुटि परे घुटः प्राक् स्वरात् परो नोऽन्तो भवति। ऋदित:- कुर्वन्, अधीयन्, महान्, सुदन बालः । उदित:-चक्रिवान्, विद्वान्, गोमान्, श्रेयान्। घुटीत्येव? गोमता। पृथग्योगो भ्वादिव्युदासार्थ:-सम्राट् ।।७०।।