________________
१.४.६५
૨૭૫ वि१२११ :- (1) मा पाहमा स्यादि नामनो अधि२ यासतो डोपाथी स्याह मेवान शि प्रत्ययन सूत्रमा अड। २४तुं डोपाथी वृत्तिमा 'जस्-शसादेशे शौ परे' आम त दशावी छ.
(2) eid -
* 'नपुंसकस्य शिः १.४.५५' * 'स्वराच्छौ १.४.६५' * 'नि दीर्घः १.४.८५' * 'रवर्णान्० २.३.६३'
→ → →
(i) कुण्डानि
कुण्ड + जस् शस् कुण्ड + शि कुण्डन् + शि कुण्डान् + शि
(ii) वारीणि
वारि + जस् शस् वारि + शि वारिन् + शि वारीन् + शि वारीण + शि = वारीणि।
= कुण्डानि।
(iii) पूणि
त्रपु + जस् शस् * 'नपुंसकस्य शिः १.४.५५' → त्रपु + शि * 'स्वराच्छौ १.४.६५' →
त्रपुन् + शि * 'नि दीर्घः १.४.८५' → त्रपून् + शि * 'रघुवर्णान्० २.३.६३' →
त्रपूण् + शि = पूणि।
(iv) कर्तृणि
कर्तृ + जस् शस् कर्तृ + शि कर्तृन् + शि कर्तृन् + शि कर्तृण + शि = कर्तृणि।
वनानि भने प्रियः वृक्षः येषां तानि = प्रियवृक्ष नपुंसविन प्रियवृक्षाणि प्रयोगनी सापनि । कुण्डानि પ્રયોગ પ્રમાણે સમજવી.
(3) मा सूत्रथी स्वरान्त मे नपुंसलिंग नामयी ५२मां न् मागम थाय भे ?
(a) चत्वारि
(b) अहानि चतुर् + जस् के शस्
अहन् + जस् शस् * 'नपुंसकस्य शिः १.४.५५' → चतुर् + शि * 'नपुंसकस्य शिः १.४.५५' → अहन् + शि * 'वा: शेषे १.४.८२' → चत्वार् + शि |* 'नि दीर्घः १.४.८५' → अहान् + शि = चत्वारि।
= अहानि।