________________
१.४.६३
૨૪૯
(8) टा विगेरे स्वनि प्रत्ययो ५२मा डोय त्यारे मासूत्रथा बझाव थाय मेडम ?
(a) ग्रामणिभ्यां कुलाभ्याम्
(b) ग्रामणिभिः कुलैः
ग्रामणी ग्रामणि + भ्याम्
* 'क्लिबे० २.४.९७' → * ‘सो रुः २.१.७२' → * 'र: पदान्ते० १.३.५३' →
ग्रामणी ग्रामणि + भिस् ग्रामणिभिर् ग्रामणिभिः = ग्रामणिभिः।
= ग्रामणिभ्याम्।
भली टा ५७।। भ्याम्-भिस् प्रत्ययो ५२मा छ, ५७ मी स्वरा न खोपाथी पदमा न यो. (9) विशेष्यपशे नपुंसलिंगमा पततुं नाभ्यन्त 6 नाम पत् थाय भेछ ?
(a) कीलालपेन कुलेन - * कीलालं पातीति क्विप् (०) = कीलालपा, * 'क्लिबे० २.४.९७' → कीलालप + टा, * 'टाङसोरिन० १.४.५' → कीलालप + इन, * 'अवर्णस्ये० १.२.६' → कीलालपेन।
અહીં નાનપ નામનામ્યાન હોવાથી પુંવદ્ભાવન થયો. (10) नाभ्यन्त नाम विशेष्यपशे नपुंसलिंगमi or qk नेमे भेम?
(a) कल्याण्यै ब्राह्मण्यै - * कल्याणी + डे, * 'स्त्रिया ङितां वा० १.४.२८' → कल्याणी + दे, * 'इवर्णादे० १.२.२१' → कल्याण्य् + दै = कल्याण्यै।
मखी नाम्यन्त कल्याणी नाम विशेष्यवशे स्त्रीलिंगमा पततुं खोपाथी घुबलापन यो ।।६२।।
दध्यस्थि-सक्थ्यक्ष्णोऽन्तस्यान् ।। १.४.६३ ।।
(3)
बृ.व.-'दधि, अस्थि, सक्थि, अक्षि' इत्येतेषां नपुंसकानां नाम्यन्तानामन्तस्य तत्सम्बन्धिन्यन्यसम्बन्धिनि वा टादौ स्वरे परे 'अन्' इत्ययमादेशो भवति। दना, दध्ने, दध्नि, दधनि ; अस्थना, अस्थ्ने, अस्थिन, अस्थनि ; सक्थ्ना, सक्थ्ने, सक्थ्नि, सक्थनि ; अक्ष्णा, अक्ष्णे, अक्ष्णि, अक्षणि ; परमदना, परमास्थ्ना, परमसक्थना, परमाक्ष्णा, अतिदध्ना, अत्यस्थ्ना, अतिसक्थ्ना, अत्यक्ष्णा, प्रियदध्ना, समासान्तविधेरनित्यत्वात् कच् न भवति । प्रियास्थ्ना शुना, दृढसक्थ्ना शाकटेन, स्थूलाक्ष्णा इक्षुणा, अस्वाङ्गत्वात् “सक्थ्यक्ष्णः स्वाङ्गे” (७.३.१२६.) इति समासान्तो न भवति। अतिदध्न्या स्त्रिया, प्रियास्थ्न्यै शुन्यै, अत्रानादेशे सति नान्तत्वाद् डीः। टॉदावित्येव?