________________
१.४.६१
૨૩૭
(3) કેટલાક ભાષ્યકાર ‘પતંજલી’ ના મતને અનુસરનારા વૈયાકરણો નર અંતવાળા નપુંસકલિંગ નામ संबंधी सि-अम् प्रत्ययना सुप्ने ईच्छता नथी तेथी तेमना भते प्रथमा- द्वितीया खेऽवयनमां अतिजरसं कुलं तिष्ठति पश्य वा प्रयोगो न थशे ।। ६० ।।
नामिनो लुग्वा ।। १.४.६१।।
(6)
बृ.वृ.–नाम्यन्तस्य नपुंसकस्य संबन्धिनोः स्यमोर्लुग् वा भवति । हे वारे !, हे त्रपो !, हे कर्तः कुलः!, प्रियतिसृ कुलं तिष्ठति पश्य वा ; पक्षे लुबेव हे वारि !, हे त्रपु !, हे कर्तृ!, प्रियत्रि कुलं तिष्ठति पश्य वा । अमो लुकं नेच्छन्त्येके, तन्मते–प्रियत्रि कुलं पश्येत्येव भवति । नौमिन इति किम् ? यद्, तद्, प्रियचतुष्कुलम् । चतुशब्दस्यापि लुग्विकल्पमिच्छन्त्यन्त्ये–प्रियचतसृ कुलम्, प्रियचतुष्कुलम् । लुपैव सिद्धे लुग्वचनं स्थानिवद्भावार्थम् ।।६१।। सूत्रार्थ :- નામિ સ્વરાન્ત નપુંસકલિંગ નામ સંબંધી સિ અને અમ્ પ્રત્યયોનો વિકલ્પે લુક થાય છે.
विवराग :- (1) खा सूत्रवर्ती नामिन: यह पूर्वसूत्रानुवृत्त नपुंसकस्य पहनुं विशेषाग छे. तेथी 'विशेषणमन्तः ७.४.११३' परिभाषाने आश्रयीने वृ. वृत्तिमां 'नाभ्यन्त नपुंसलिंग नाम संबंधी..' खावो अर्थ अर्यो छे.
(2) दृष्टांत -
* 'नामिनो लुग्वा १.४.६१ ' * 'स्थानीवा० ७.४.१०९ '
* 'हस्वस्य गुणः १.४.४१ ' 'र: पदान्ते० १.३.५३'
↑ ↑ ↑↑
(i) हे वारे !
वारि + सि
वारि
वारि + (सि)
वारे
= हे वारे ! |
(iv) प्रियति कुलं तिष्ठति पश्य वा
(ii) हे त्रपो !
-
त्रपु + सि
त्रपु
त्रपु + (सि)
त्रपो
↓
= हे त्रपो ! |
(iii) हे कर्तः कुल !
कर्तृ +
कर्तृ
कर्तृ + (स)
कर्तर्
कर्तः
- हे कर्तः कुल ! |
=
* 'एकार्थं० ३.१.२२' प्रियाः तिस्र अस्य कुलस्य = प्रियत्रि
+ सि/अम्, 'नामिनो लुग्वा १.४.६१'
प्रियत्रि,
स्थानीवा० ७.४.९०९'
प्रियत्रि + (सि / अम् ),
* 'त्रिचतुर० २.१.१' प्रियतिसृ कुलं तिष्ठति पश्य वा ।