________________
१.४.५८
૨૨૯ (7) मा सूत्रनी प्रवृत्यर्थे अन्य विगेरे पांय नामो नपुंसलिंगमा । तपाध्यमे भेषुभ ?
(a) अन्यः पुरुषः - * अन्य + सि, * 'सो रु: २.१.७२' → अन्यर्, * 'र: पदान्ते० १.३.५३' → अन्यः पुरुषः।
(b) अन्या स्त्री - * 'आत् २.४.१८' → अन्य + आप = अन्या + सि, * 'दीर्घङ्याब्० १.४.४५' → अन्या स्त्री।
मडी अन्य २६ मनु सिंग भने साविंगमा वर्त छ. भाटे तेना संधी सि-अम् प्रत्ययोनो मा સૂત્રથી ટુ આદેશ ન થયો.
(8) मा सूत्रथा अन्य विगेरे पांय नामी संबंधी सि-अम् प्रत्ययोनो द् माहेश थाय छे.
(a) प्रियान्यं कुलम् - * 'एकार्थं० ३.१.२२' → प्रियं अन्यद् यस्य तद् = प्रियान्य + सि अम्, * 'अत: स्यमो० १.४.५७' → प्रियान्य + अम्, * 'समानादमो० १.४.४६' → प्रियान्य + म् = प्रियान्यं कुलम्।
(b) अत्यन्यं कुलम् - * 'प्रात्यवपरि० ३.१.४७' → अन्यदतिक्रान्तं = अत्यन्य + सि अम्, * 'अत: स्यमो० १.४.५७' → अत्यन्य + अम् * 'समानादमो० १.४.४६' → अत्यन्य + म् = अत्यन्यं कुलम्।
આ બન્ને સ્થળે સિ અને પ્રત્યયો પ્રિયા અને અત્યારે નામગત અન્ય શબ્દ સંબંધી નથી, પણ આખા प्रियान्य भने अत्यन्य नाम संबंधी छ. माटे मनो मा सूत्रथा आहेश न थयो.
(9) (a) परमान्यत् तिष्ठति (b) परमान्यत् पश्य - * 'सन्महत्० ३.१.१०७' → परमं च तद् अन्यच्च = परमान्य + सि, परमान्य + अम्, * 'पञ्चतो० १.४.५८' → परमान्यद्, परमान्यद्, * 'अघोषे प्रथमो० १.३.५०' → परमान्यत् तिष्ठति, परमान्यत् पश्य।
(c) अनन्यत् - * 'नञ् ३.१.५१' → न + अन्य, * 'अन्स्वरे ३.२.१२९' → अनन्य + सि, * 'पञ्चतो० १.४.५८' → अनन्यद्, * 'विरामे वा १.३.५१' → अनन्यत्।
આ ત્રણે સ્થળે ઉત્તરપદપ્રધાન કર્મધારય અને પુરૂષસમાસ થયો છે. તેથી ઉત્તમ પ્રત્યયો સમાસમાં ઉત્તરપદ રૂપે વર્તતા ચ શબ્દસંબંધી ગણાવાને કારણે તેમનો આ સૂત્રથી ટૂઆદેશ થઇ શકે છે ll૧૮.