________________
१.४.५५
૨૧૫ જ વાચક બને છે. માટે વૃત્તિ અવસ્થામાં પ્રરથ વિગેરે પરિમાણાર્થક શબ્દોને એકપદાર્થના વાચક બનવા અર્થ, પ્રકરણાદિના સહાયની જરૂર નથી.
(5) सूत्रथी नपुंस सेवा नाम संबंधी जस्-शस् प्रत्ययोनी शि माहेश थाय अधूम ?
(a) वृक्षाः - * वृक्ष + जस्, * अत आ:० १.४.१' → वृक्षा + जस्, * 'समानानां० १.२.१' → वृक्षास्, * 'सो रु: २.१.७२' → वृक्षार्, * 'र: पदान्ते० १.३.५३' → वृक्षाः ।
(b) वृक्षान् - * वृक्ष + शस् , * 'शसोऽता० १.४.४९' → वृक्षान्। साजन्ने स्थणे वृक्ष श०६ पुंलिंगछ, माटे तेनासंबंधी जस्-शस् प्रत्ययोनो मासूत्रथी शि माहेशन
थयो.
(6) मा सूत्रथी नपुंस नामसंबंधी जस्-शस् प्रत्ययोनो शि माहेश थाय छे.
(a) प्रियकुण्डा: - * 'एकार्थं चाने० ३.१.२२' → प्रियाणि कुण्डानि येषां ते = प्रियकुण्ड + जस्, * 'अत आः १.४.१' → प्रियकुण्डा + जस्, * 'समानानां० १.२.१' → प्रियकुण्डास्, * 'सो रु: २.१.७२' → प्रियकुण्डार, * 'र: पदान्ते० १.३.५३' → प्रियकुण्डाः।
(b) प्रियकुण्डान् - * 'एकार्थं चाने० ३.१.२२' → प्रियाणि कुण्डानि येषां ते = प्रियकुण्ड + शस्, * 'शसोऽता० १.४.४९' → प्रियकुण्डान्।
साजन्ने स्थणे जस्-शस् प्रत्ययो प्रियकुण्ड तनपुंस कुण्ड नाम संबंधी नथी, ५॥ समस्त पुंसिंग प्रियकुण्ड नाम संबंधी छ. माटे मासूत्रथी तभनो शि माहेश न यो.
(7) परमानि च तानि कुण्डानि च = परमकुण्ड मी उत्त२५६प्रधान धारयसभासमा नपुंसलिंग कुण्ड उत्त२५६ प्रधान डोपाथी जस्-शस् प्रत्ययो पाताd Gमयप्रत्ययो नपुंस।विंग कुण्ड नामसंबंधी पाना કારણે તેમનો આ સૂત્રથી શિ આદેશ થશે.
(a) परमकुण्डानि - * 'सन्महत्० ३.१.१०७' → परमानि च तानि कुण्डानि च = परमकुण्ड + जस् । शस्, * 'नपुंसकस्य शिः १.४.५५' → परमकुण्ड + शि, * 'स्वराच्छो १.४.६५' → परमकुण्डन् + शि, * 'नि दीर्घः १.४.८५' → परमकुण्डान् + शि = परमकुण्डानि।
(8) आसूत्रमा इ माहेशन पिता श् मनुष्य सहित शि माहेश शाव्योछते 'शौ वा ४.२.९५' सूत्रमा जस्-शस् प्रत्ययाना माहेशभूत शि प्रत्ययर्नु अखए। यश भेटवा माटे छे.