________________
१८४
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન (2) शं1:- अहन् शानो पठी सवयनमा अह्नः प्रयोग थाय छे. तो सूत्र४२श्री सूत्रमा ‘अहस्य' પ્રયોગ શી રીતે કર્યો?
સમાધાન - તમારી વાત સાચી છે. પરંતુ આ સૂત્રમાં સૂત્રકારશ્રીએ ચિહ્ન વિગેરે શબ્દોના એકદેશભૂત મદ अंश- मनु४२१॥ ५थुछ. मनु४२१॥ मनुना स्५३५नो जोध: खोपाथी अर्थवत् ॥९॥५. तेथी अधातुविभक्ति० ..ર૭' સૂત્રથી મદ્દ અનુકરણને નામસંજ્ઞા પ્રાપ્ત થાય. માટે પ્રસ્તુતમાં સૂત્રકારશ્રીએ આ કારાન્ત મહ્ન નામને પછી क्यननो ङस् प्रत्यय 4031 अह्रस्य' प्रयो। यो छ. (3) eid - पूर्व नाये भु०४५ सापनि। ७२री व्यह्र, सायाह्न भने व्यह्र श होनी निष्पत्ति ४२वी.
यह्न - * 'संख्यासमाहारे० ३.१.९९' → द्वयोः अह्रो समाहारः = वयहन्, * ‘भवे ६.३.१२३' → व्यहन् + अण, * 'सर्वांशसंख्या० ७.३.११८' → व्यह्न + अ + अण, * 'अवर्णेवर्णस्य ७.४.६८' → यह्न + अ + अण, * 'द्विगोरनपत्ये० ६.१.२४' → व्यह्न + अ = व्यह्न।
सायाह्न, व्यह्न - * 'सायाह्नादयः ३.१.५३' → अह्नः सायम् = सायाहन् भने * 'प्रात्यवपरि० ३.१.४७' थी → विगतमहः = व्यहन्, शेष साधनि । ५२ व्यह्न भुन५ ४२पाथी सायाह्न भने व्यह्न थशे. मात्र मेटj विशेष : सायाह्न शमां सायम् + अहन् माम पूर्वप६३५ सायम् श०६ . तेथी सायमह्न २५६ जनपो . ७ मा सूत्रमा 'संख्या-साय आम साय निर्देश डोवाथी तेना पणे सायम् ना म् नो दो५ थवाथी सायाह्न श६ जने छ. અથવા તો સાયદ્વિ શબ્દમાં સાત શબ્દ જ વપરાયો છે તેમ સમજવું.
(i) व्यह्नि (ii) सायाह्नि (iii) व्यति
यह्न + डि सायाह्न + ङि व्यह्न + ङि * 'संख्यासायवे० १.४.५०' → यहन् + ङि सायाहन् + डि व्यहन् + डि * 'ईडॉ वा २.१.१०९' → यह + ङि
साया + ङि व्यह् + ङि = यह्नि। = सायाह्नि।
= व्यह्नि। (iv) व्यहनि (v) सायाहनि (vi) व्यहनि
यह्न + डि सायाह्न + डि व्यह्न + ङि * संख्यासायवे १.४.५०' → व्यहन् + ङि सायाहन् + ङि व्यहन् + ङि
= यहनि। = सायाहनि। = व्यहनि। (vii) व्यते (viii) सायाह्ने (ix) व्यह्ने यह्न + ङि
सायाह्न + ङि व्यह्न + डि * ‘अवर्णस्येवर्णा० १.२.६' → = व्यते। = साया।
= व्यह्ने।