________________
१.४.४५
१७3 राजेत्यादौ सिलोपार्थम्, अन्यथा सावपि पदत्वात् “पदस्य" (२.१.८९) इति च परेऽसत्त्वात् पूर्वं नलोपे सेल्प, 'उखासद्' इत्यादौ "संयोगस्यादौ स्को:०" (२.१.८८) इति लुकि दत्वं च न स्यात् ।।४५।। સૂત્રાર્થ - દીર્ધ અવસ્થામાં વર્તતા ફી અને આ પ્રત્યયાત્ત નામો તેમજ વ્યંજનાના નામથી પરમાં રહેલા
सि प्रत्ययनो खोप (लुक्) थाय छे. सूत्रसमास :- . ङीश्च आप् चैतयोः समाहारः = ङ्याब् (स.द्व.)। दीर्घश्चासौ ङ्याब् च = दीर्घड्याब् (कर्म.)।
दीर्घड्याब् च व्यञ्जनञ्चैतयोः समाहारः = दीर्घड्याब्व्यञ्जनम् (स.द्व.)। तस्मात् = दीर्घड्याब्व्यञ्जनात्। वि१२६॥ :- (1) eid - (i) गौरी ।
(ii) कुमारी
कुमार * 'गौरादिभ्यो० २.४.१९' → गौरी + सि * 'वयस्यनन्त्ये २.४.२१' → कुमारी + सि * 'दीर्घङ्याब्० १.४.४५' → गौरी।
* 'दीर्घड्याब० १.४.४५' → कुमारी।
गौर
(iii) बहुश्रेयसी
बढ्यः श्रेयस्यो यस्य स = * 'एकार्थ चाने० ३.१.२२' → बहुश्रेयसी + सि * 'दीर्घङ्याब्० १.४.४५' → बहुश्रेयसी।
(iv) बहुप्रेयसी
बढ्यः प्रेयस्यो यस्य स = बहुप्रेयसी + सि बहुप्रेयसी।
खरकुटी इव = खरकुटी ब्राह्मणः मामले 6५यारवाणास्थणे
मासूत्रथी सि प्रत्ययनो बो५ थाय छे.
(v) कुमारी ब्राह्मणः - * 'कर्तुः क्विप्० ३.४.२५' → कुमारीवाऽऽचरति = कुमारी + क्विप्(०)(धातु), * 'क्विप्० ५.१.१४८' → कुमारीयतीति क्विप्(०) = कुमारी + सि, * 'दीर्घयाब्० १.४.४५' → कुमारी।
Qt:- कुमारी + सि अवस्थामा लोपाये। क्विप्(०) प्रत्ययनो कुमारी + क्विप् + सिमाम स्थानिमा મનાવાથી વિવ પ્રત્યય વ્યવધાયક બનતા આ સૂત્રથી સિ પ્રત્યયનો લોપ ન થવો જોઇએ.
સમાધાન - સ્થાનિવર્ભાવ સ્થાનીને આશ્રયીને ગુણ, વૃદ્ધિ વિગેરે કાર્યો કરવાના પ્રસંગે મનાય, વ્યવધાનના પ્રસંગે નહીં. કેમકે વ્યવધાયક બનવું એ કાંઈ કાર્યન કહેવાય. કાર્યો તો વૃદ્ધિ, ગુણ વિગેરેને કહેવાય. તો प्रस्तुतमा कुमारी + क्विप् + सि अवस्थामा क्विप् प्रत्ययनो व्यवधाय: जनपा ३५ स्थानिवलाप मानवानो હોવાથી