________________
१.४.३८
૧૫૧ (2) eid -
(i) पितुः (ii) मातुः - * पितृ + ङसिङस् भने मातृ + ङसि , ङस् , * 'ऋतो डुर् १.४.३७' → पितृ + डुर् अने मातृ + डुर् , * 'डित्यन्त्य० २.१.११४' → पित् + डुर् भने मात् + डुर्, * 'र: पदान्ते० १.३.५३' → पितुः भने मातुः।
मडीया राम मासूत्रमा ऋ२थी ५२मा २७वा ङसि-ङस् प्रत्ययोनो डु माहेश थाय छ तेम 'ऋकारोपदिष्टं कार्य लुकारस्यापि' न्यायन। ४।२। लु ४।२थी ५२मा २७सा ङसि-ङस् प्रत्ययनो पा। डुर् आहेश थशे. तेथी कुल् लकार प्रयोगस्यणे 'क्लृप् ना क्लृ नो लु ४२' मा अर्थमा क्लृप्यातुना अनु४२१राभूत क्लृ नामथी ५२मां ङस्प्रत्यय संभवतानो मासूत्रथी डुर्आदेश थवाना २१ क्लृ + डुर् अवस्थामा 'डित्यन्त्य० २.१.११४' सूत्रथा अंत्य-१२हिनो लोप मला 'ऋफिडादिनां० २.३.१०४' सूत्रथी डुर् ना र नो ल् माहेश थता क् + डुल् अवस्थामा संघियवाथी कुल (= क्लृप् ना क्लृ नौ) प्रयोग थशे. तहllst'मा ५॥ ४६\ छ । आप्लृ थी ५२मां ङस् प्रत्यय भारतानो डुर् आहेश थवाना ४।२। 6५२ प्रमाणे साधनि। ४२पाथी आपुल् प्रयोग थायछे.
(3) मा सूत्रमा ऋ थी ५२मा २७वा ङसि-ङस् प्रत्ययनो । डुर् माहेश थाय छ, तेथी पितृ + शस् अवस्थामा शस् प्रत्ययनो मा सूत्रथी डुर् माहेश न थपाथी शसोऽता० १.४.४९' सूत्रथी पितॄन् प्रयोग थशे.
(4) मा सूत्रमा ऋ थी । ५२मा २७दा ङसि-ङस् प्रत्ययोनो डुर् महेश थाय छ, तेथी 'गृ (गृश् शब्दे १५३८)' पातुनुं मनु४२९४२वान। ४।२१नाम मनेा ही ऋ४।२।न्त गृथी ५२मा २७॥ ङसि-ङस् प्रत्ययनो मा सूत्रथी डुर् आहेशन थवाथी 'इवर्णादे० १.२.२१' सूत्रधी गनऋनो र माहेश थता य् + ङसि में ङस् = ग्रस् भने स्नो र भने र् नो विसf माहेश पाथी ग्रः प्रयोग यशे ।।३७ ।।
तृ-स्वसृ-नप्तृ-नेष्ट्र-त्वष्ट्र-क्षत्तृ-होतृ-पोतृ-प्रशास्त्री घुट्यार ।। १.४.३८।।
बृ.वृ.-तृच्-तृन्प्रत्ययान्तस्य स्वस्रादिशब्दानां च सम्बन्धिन ऋकारस्य स्थाने तत्सम्बन्धिन्यन्यसम्बन्धिनि वा घुटि परे 'आर्' इत्ययमादेशो भवति। कर्तारम्, कर्तारौ, कर्तारौ, कर्तारः कटस्य ; वदितारम्, वदितारो, वदितारो, वदितारो जनापवादान् ; स्वसारम्, स्वसारी, स्वसारी, स्वसारः ; नप्तारम्, नप्तारो, नप्तारी, नप्तारः; नेष्टारम्, नेष्टारो, नेष्टारो, नेष्टारः । त्वष्टारम्, त्वष्टारो, त्वष्टारौ, त्वष्टारः ; क्षत्तारम्, क्षत्तारो, क्षत्तारो, क्षत्तारः ; होतारम्, होतारो, होतारी, होतारः ; पोतारम्, पोतारौ, पोतारौ, पोतारः ; प्रशास्तारम्, प्रशास्तारी, प्रशास्तारो, प्रशास्तारः ; अतिकर्तारम्, अतिकर्तारौ, अतिकर्तारौ, अतिकर्तारः। घुटीति किम् ? कर्तृ कुलं पश्य। सौ तु परत्वाद् डा-गुणौ कर्ता, हे कर्तः!। तृशब्दस्यार्थवतो ग्रहणेन प्रत्ययग्रहणाननादीनामव्युत्पन्नानां संज्ञाशब्दानां तृशब्दस्य ग्रहणं न भवतीति तेषां पृथगुपादानम् ; इदमेव च ज्ञापकम् - * अर्थवद्ग्रहणे नानर्थकस्य ग्रहणं भवति * इति,