________________
१.४.३६
१४७ समाधान :- ना, 'सख्युरितोऽशावैत् १.४.८३' भने ‘पत्युर्न २.४.४८' सूत्रस्थणे ४२।येसा सख्युः भने पत्युः प्रयोगो सौत्रनिश छे मेम भानुद्धिवाणो सम® सूत्रमा मुख्य, सख्य, गार्हपत्य विगैरे शो સંબંધી જ સ્ત્ર અને ત્વનું ગ્રહણ કરે તો નાહક gિ વિગેરે ઇષ્ટસ્થળે સૂત્રપ્રવૃત્તિ ન થવા રૂપ આપત્તિ આવે. તેમજ तथा प्ररे सूत्रनी सिद्धि ४२१। शा५ने शqिj गौरवाभूत ॥१॥य छे. भाटे सूत्रधारे. 'ख्य-त्य उर्' सूत्रन जनावता खितिखीतीय उर्' सूत्र बनाव्यु छ.
(2) मासूत्रमा खी मने ती शहो संभवी छ. () सखि-पति विगेरे नामाने क्यन्-क्विप् विगैरे प्रत्ययो वागी निष्पन्न सखी-पती विगैरे स्थणे ६२१ इ २रान्तमाथी ही ई ४।२।न्त था३ भने (b) सख -पत विगेरे नामाने क्यन्-क्विप् विगैरे प्रत्ययो लागी नियन्न सखी-पती विगेरे स्थणे अ रान्तमाथी । ई કારાન્ત થવા રૂપે. આ બન્ને સ્થળો પૈકી પ્રથમસ્થળે હસ્વ રૂકારાન્તમાંથી દીર્ઘ કારાન્ત ઊંતી બનેલા હોવાથી तमर्नु अडए। 'एकदेशविकृतमनन्यवत्' न्याय द्वारा सूत्रवृत्ति खि-ति शोथी 28 ०५ छ. द्वितीयस्थणे अ
रान्तमाथी ही ईरान्त ३५ जनेवा खी-ती छ तेभर्नु अडए। सूत्रवृत्ति खि-ति शोथी न संभवता मना ગ્રહણ માટે સૂત્રમાં વી-તી પદોનું ઉપાદાન કર્યું છે.
(3) eid - खि-ति -
(i) सख्युः(A) -* सखि + ङसि ङस् , * 'इवर्णादे० १.२.२१' → सख्य् + ङसि । ङस् , * 'खितिखीतीय० १.४.३६' → सख्य् + उर् = सख्युर् , * 'र: पदान्ते० १.३.५३' → सख्युः।
(ii) पत्यु:(B) - * पति + ङसि ङस् , * 'इवर्णादे० १.२.२१' → पत्य् + ङसि ङस् , * 'खितिखीतीय० १.४.३६' → पत्य् + उर् = पत्युर् , * 'र: पदान्ते० १.३.५३' → पत्युः।
खी-ती -
(iii) सख्युः - * सह खेन वर्तते = सख, * 'अमाव्ययात्० ३.४.२३' → सखमिच्छतीति क्यन् = सख + क्यन्, * 'क्यनि ४.३.११२' → सखी + क्यन्, * 'क्विप् ५.१.१४८' → सखीय + क्विप्, * 'अत: ४.३.८२' → सखीय् + क्विप्, * 'खोः प्वय० ४.४.१२१' → सखी + क्विप् (०) + ङसि । ङस् , * 'योऽनेकस्वरस्य २.१.५६' → सख्य् + ङसि डस् , * 'खितिखीतीय० १.४.३६' → सख्य् + उ = सख्युर् , * 'र: पदान्ते० १.३.५३' → सख्युः ।
(A) सनोति (अर्थात् दत्ते परस्परं भोजनादिक) = सखि (उणा. ६२५ थी डखि प्रत्यय) मी ५२२५२ पोताना भोजन
विरेने वयाने भोगवे तेसो सखि (भित्र) ५उपाय. (B) पाति अपायाद् = पति (उणा. ६५९ थी डति प्रत्यय) ने आपत्तिमा २११।७२ ते पति ४७वाय.