________________
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન ૧૧૮
(iv) बुद्धये - * बुद्धि + डे , * 'ङित्यदिति १.४.२३' → बुद्धे + डे , * 'एदेतो० १.२.२३' → बुद्धय् + उ = बुद्धये।
(v) बुद्धेः - * बुद्धि + ङसि/डस्, * 'ङित्यदिति १.४.२३' → बुद्धे + डसि, * 'एदोद्भ्यां १.४.३५' → बुद्धे + र् , * 'र: पदान्ते० १.३.५३' → बुद्धेः।
(vi) बुद्धौ -* बुद्धि + डि , * 'ङि १.४.२५' → बुद्धि + डौ, * 'डित्यन्त्य० २.१.११४' → बुद्ध + डौ = बुद्धौ।
(vii) धेन्वै (viii) धेन्वाः (ix) धेन्वाम्
धेनु + डे धेनु + ङसि/ङस् धेनु + ङि * 'स्त्रिया डितां० १.४.२८' → धेनु + दै धेनु + दास् धेनु + दाम् * 'इवर्णादे० १.२.२१' → धेन्व् + दै धेन्व् + दास् धेन्व् + दाम् * ‘सो रुः २.१.७२' → । धेन्वार * 'र: पदान्ते० १.३.५३' → । धेन्वाः ।
= धेन्वै। = धेन्वाः ।
= धेन्वाम्। (x) धेनवे -* धेनु + डे , * 'डित्यदिति १.४.२३' → धेनो + डे , * 'ओदौतो० १.२.२४' → धेनव + उ = धेनवे।
___(xi) धेनोः - * धेनु + डसि/ङस्, * 'ङित्यदिति १.४.२३' → धेनो + ङसि/ङस्, * 'एोद्ध्यां० १.४.३५' → धेनो + र् , * 'र: पदान्ते० १.३.५३' → धेनोः।
(xii) धेनौ -* धेनु + ङि , * 'डिौँ १.४.२५' → धेनु + डौ, * 'डित्यन्त्य० २.१.११४' → धेन् + डौ = धेनौ।
मा प्रमाणे (A)मुष्ट्यै, मुष्टये, इष्वै, इषवे विगेरे प्रयोगनी साधनि सम देवी. अने जीवानां पति = जीवपति तेना जीवपत्यै भने जीवपतये प्रयोग, कन्या पतिर्यस्य यस्याः वा = कन्यापति तेना
(A) (i) संपिण्डिताङ्गुलिः करः मुष्टिः (मालाकोष) → मेगा ३२८ी मागणीवाणा ने मुष्टि वाय.' मुष्टि
श६ पुं-सी मयसिंगी छ. (ii) इषु श६ त्रिविशछ. (iii) पावके शुचिः मास्यमात्ये चात्युपधे पुंसि मध्ये सिते त्रिषु (अमरकोष का.३ वर्ग-४, श्लोक २९) पावके = मग्नि, मासि = अषाढ, अमात्ये = सथि१, उपधे = धर्म माहिना परीक्षाथी शुद्ध यित्त' ।। अमिां शुचि शब्द सिंगछ भने मध्ये = पवित्र मला सिते = शुम'मा अर्थमांत त्रिलिंगछ. (iv) 'काष्टे तु कृच्छ्रगहने दक्षामन्दागदेषु तु। पटु द्वौ वाच्यलिङ्गौ च (अमरकोष का.३ वर्ग.४ श्लोक-४२) → कष्ट श६ 'कृच्छ्र =
हु ने गहन = महावन' अर्थमावत छ भने पटु शह 'दक्ष = Gधोगी, अमन्द = [५तिवाणो भने अगद् = निरोग' अर्थमा वर्त छ. मान्ने हो वायलिंग = त्रिसिंगछ.' (v) पतिर्धवे ना त्रिष्वीरो (विश्व.) → वार्थ: पति श६ पुंलिंगछ.त्यारे शार्थ ते त्रिलिंग છે. આ બધી વાતને નજરમાં રાખતા યથાયોગ્ય અર્થને લઈને જ્યારે આ શબ્દો સ્ત્રીલિંગમાં વર્તતા હોય ત્યારે તેઓ આ સૂત્રના વિષય બનશે.