________________
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન
૧૧૬
(7) અન્ય વૈયાકરણો માત્ર કેવળ સત્ત શબ્દને જ નહીં પણ સમાસ પામેલા સવ અંતવાળા શબ્દને પણ मासूत्रोति प्रतिषेध भने केवलसखिपतेरौ १.४.२६' सूत्रोत ङि प्रत्ययना औ माहेशने ७२छ छ. तेथी मनां भते सा सूत्रथी 'बहवः सखायो यस्य = बहुसखि, तेन = बहुसख्या' मा १ प्रमाणे बहुसख्ये, बहुसख्युः मने पूर्वसूत्रथी बहुसख्यौ प्रयोगो 45 शशे ।।२७।।
स्त्रिया ङितां वा दै-दाम-दाम-दाम् ।।१.४.२८ ।। ___ बृ.व.-स्त्रियाः स्त्रिलिङ्गादिदुदन्ताच्छब्दात् परेषां तत्सम्बन्धिनामन्यसम्बन्धिनां वा स्यादेर्डितां डे-डसिङस्-डीनां स्थाने यथासंख्यं 'दै दास् दास् दाम्' इत्येते आदेशा वा भवन्ति, दकारो "डित्यदिति" (१.४.२३) इति विशेषणार्थः । बुद्ध्यै, बुद्धये; बुद्ध्याः , बुद्धेः २ आगतं स्वं वा ; बुद्ध्याम्, बुद्धौ ; धेन्वै, धेनवे ; धेन्वाः, धेनोः २ ; धेन्वाम्, धेनौ ; एवम्-मुष्ट्यै, मुष्टये ; इष्वे, इषवे ; शुच्यै, शुचये ; पट्दै, पटवे ; पत्यै, पतये ; जीवपत्यै, जीवपतये स्त्रियै ; कन्या पतिर्यस्य यस्या वा कन्यापत्यै, कन्यापतये ; एवम्-प्रियबुद्ध्यै, प्रियबुद्धये ; प्रियधेन्वे, प्रियधेनवे ; प्रियाशन्यै, प्रियाशनये ; अतिशकट्ये, अतिशकटये स्त्रियै पुरुषाय वा ; एषु समासार्थस्य पुरुषत्वेऽपि पत्यादिशब्दानां स्त्रीत्वमस्ति। अन्ये तु पुरुषस्य समासार्थत्वे सति नेच्छन्ति, तन्मते-प्रियबुद्धये, प्रियधेनवे पुरुषायेत्येव भवति। अन्यस्तु पुरुषस्यैव समासार्थत्वे सति इच्छति, न स्त्रियाः, तन्मते–'अतिशकट्य, प्रियधेन्वै पुरुषाय' इत्यत्रैव भवति, न तु 'अतिशकट्ये, प्रियधेनवे स्त्रिय' इत्यत्र। स्त्रिया इति किम् ? मुनये, साधवे। इदुत इत्येव? गवे, नावे ॥२८॥ सूत्रार्थ :- सीलिंग इ ४।२रान्त भने उ ४।२।न्त शथी ५२मा २७ला तेनासंबंधी अन्य संबंधी डे-डसि
ङस्-ङि प्रत्ययोनो अनुभे दै-दास्-दास्-दाम् माहेश वि थाय छे. सूत्रसमास :- . दैश्च दास् च दास् च दाम् च = दै-दास्-दास्-दाम् + जस् (इ.इ.)। यथासंख्यलाभाय ‘दाम्'
इत्येतदन्तात् पदाज्जसमानीय 'मात्रालाघवमप्युत्सवाय मन्यन्ते वैयाकरणाः' इति न्यायेन मात्रालाघवार्थं
सौत्रत्वात् तल्लोपो विहितः। तस्मात्-दै-दास्-दास्-दाम्। वि१२१ :- (1) शंst :- भेशा विशेषा विशेष्यने सापेक्ष डोय छ अर्थात् विशेष्यन। अमावे ध्याय विशेष संभवी शतुं नथी. तो मा सूत्रस्थ स्त्रियाः विशेषानो पूर्वसूत्रथी सखि-पति शनी अनुवृत्ति લઇ વિશેષ્ય એવા તેમની સાથે અન્વયન કરતા વિશેષ્યભૂત કારાન્ત-૩ કારાન્ત શબ્દસામાન્યની સાથે અન્વય કેમ કરો છો?
समाधान :- ‘पत्युनः २.४.४८' सूत्रमा पति श ४थी ५२मा २७सा ङसि प्रत्ययनो खितिखी० १.४.३६' सूत्रथा उर् माहेश ७२री पत्युः निदृश या छ. मा सूत्रस्थ स्त्रियाः ५४ने पूर्वसूत्रथी सखि-पति शहाने मनुवादी मनुं विशेषा मनापी तो पति श०४थी ५२मां ङसि प्रत्ययनो मा सूत्रथी दास् माहेश थपाथी पत्याः प्रयोग થવાની