________________
८८
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન નામ સંબંધી ન વર્તતા મનાવત્ત સંપૂર્ણ વદુરઉર્વ નામ સંબંધી વર્તે છે. તેથી તેની સાથે વહુઉર્વ ના અંત્યનો આ સૂત્રથી આદેશ નહીં થાય.
(6) इषदपरिसमाप्ते खट्वे = बहुखट्वे मञ्चको ; मडी 'नाम्नः प्राग० ७.३.१२' सूत्रथी खट्वा नामनी पूर्व बहु प्रत्यय सात निष्पन्न बहुखट्वा नाम स्थणे आप् प्रत्ययान्त खट्वा नाम मुल्य डोपाथी तनाथी विहित औ प्रत्यय आबन्त खट्वा नाम संबंधी ता औ प्रत्ययनी साथे बहुखट्वा नामना सत्य आ नो मा सूत्रथा ए माहेश थशे ।।२०।।
इदुतोऽस्त्रेरीदूत् ।। १.४.२१ ।। बृ.व.-स्त्रिशब्दवर्जितस्येदन्तस्योदन्तस्य च औता सह यथासंख्यम् ‘ईत् ऊत्' इत्येतावन्तादेशौ भवतः। मुंनी तिष्ठतः, मुनी पश्य ; साधू तिष्ठतः, साधू पश्य। इदुत इति किम् ? वृक्षौ, नद्यौ, वध्वौ। औता इत्येव? मुनिः, साधुः। 'सख्यो, पत्यो' इत्यत्र तु विधानसामर्थ्यान भवति। अस्त्रेरिति किम् ? अतिस्त्रियो पुरुषो। कथं शस्त्रीमतिक्रान्ती अतिशस्त्री पुरुषो? * अर्थवद्ग्रहणे नानर्थकस्य * इति प्रतिषेधाभावात्, इदमेव चास्त्रिग्रहणं ज्ञापकम्* परेणाऽपीयादेशेनेत्कार्यं न बाध्यते * इति, तेनातिस्त्रयः, सहस्त्रयस्तिष्ठन्ति, अतिस्त्रये, अतिस्त्रेः, अतिस्त्रीणाम, अतिस्त्रौ निधेहीत्यादि सिद्धम् ।।२१।। सूत्रार्थ :- स्त्री श६ सिवायना इ सन्त-उ रान्त शना मंत्या (इ भने उ) नो ५२वती औ
પ્રત્યયની સાથે મળીને અનુક્રમે રૂં અને ક આદેશ થાય છે. सूत्रसमास :- . इच्च उच्च एतयोः समाहारः = इदुत् (स.द्व.)। तस्य = इदुतः। . न स्त्रीः = अस्त्रीः
(नञ्. तत्.)। तस्याः = अस्त्रेः। . ईच्च ऊच्च एतयोः समाहारः = ईदूत् (स.द्व.) वि१२॥ :- (1) सूत्रभां स्त्री(A) -वन यु खोपाथी पूर्वसूत्रथी 'तत्सम्बन्धि' नी मनुवृत्ति मा સૂત્રમાં નહીં આવે. તેમજ સૂત્રમાં જે રૂ કારાન્ત-૩ કારાન્તનામના અંત્ય-૩વર્ણન સ્થાની (કાથી) રૂપે ગ્રહણ કર્યા छते षष्ठ्यान्त्यस्य ७.४.१०६' परिभाषाथी 3 पछी 'निर्दिश्यमानस्यैवादेशाः स्यु:(B)' न्यायथी अपए या छ. (2) eid - (i) मुनी तिष्ठतः (ii) मुनी पश्य (iii) साधू तिष्ठतः (iv) साधू पश्य
___ मुनि+औ मुनि+औ साधु+औ साधु+औ __ * 'इदुतो०१.४.२९' → मुनी तिष्ठतः। मुनी पश्य। साधू तिष्ठतः। साधू पश्य। (A) मापात धुन्यासमा मतापीछ.यारे वृखन्न्यासानुसारे तो सूत्रमा स्त्री शक्नुवन अतिस्त्रि + औ स्थणे
આ સૂત્રની પ્રવૃત્તિ ન થઇ જાય તે માટે છે. (B) सूत्रभानो निद्देश यो डोय तेने। 11 थाय.