________________
१.४.१९
(3)
eid -
* 'टोस्येत् १.४.१९' * ‘एदैतो० १.२.२३'
(i) खट्वया
खट्वा + टा → खट्वे + टा → खट्वय् + टा
= खट्वया।
(ii) खट्वयोः
खट्वा + ओस् * 'टोस्येत् १.४.१९' → खट्वे + ओस् * ‘एदेतो० १.२.२३' → खट्वय् + ओस्
* ‘सो रुः २.१.७२' → खट्वयोर् | * 'र: पदान्ते० १.३.५३' → = खट्वयोः ।
मा मयस्थणे मनु में 'समानानां तेन० १.२.१' सूत्रथा हवनी तमा ‘ऐदौत् सन्ध्यक्षरैः १.२.१२' સૂત્રથી ગો આદેશ થવાની પ્રાપ્તિ હતી. તેથી આ સૂત્રથી થતો | કાર તેમનો અપવાદ છે.
बहुराजा भने कारीषगन्ध्या २०-४नी निष्पत्ति आपो ङितां० १.४.१७' सूत्रना वि१२|माथी ने देवी. तमा तमोनी ७५२ प्रमाणे सापनि ४२वाथी बहुराजया, बहुराजयोः, कारीषगन्ध्यया भने कारीषगन्ध्ययोः प्रयोगो સિદ્ધ થઈ જશે.
(4) मा सूत्रथी ए माहेश ४२१. आ ७२|न्त नाम आप् प्रत्ययान्त ३५ डीपुं०४३२१ छ. तेथी 'मन्वन् ५.१.१४७' सूत्रथा नियन्न कीलालं पातीति विच् = कीलालपा नाम आप् प्रत्ययान्त आ ४२|न्त न डोपाथी तेने भासूत्रनी प्रवृत्तिनाथाय. तेथी 'लुगातोऽनाप: २.१.१०७' सूत्रथा तना त्यस्१२ आ नो यो५५पाथी कीलालप् + टा = कीलालपा ब्राह्मणेन प्रयोग थायछ.
___(5) मा सूत्रथी ए माहेश ४२१। टा भने ओस् प्रत्ययो आप् प्रत्ययान्त नाम संबंधी खोपा भे. तेथी बहुखट्वेन पुरुषेण स्थणे ए माहेश नही थाय.
(a) बहुखट्वेन - * 'एकार्थं चाने० ३.१.२२' → बहवः खट्वा यस्य स = बहुखट्वा (बहु०), * 'गोश्चान्ते० २.४.९६' → बहुखट्व + टा, * 'टाङसो० १.४.५' → बहुखट्व + इन, * 'अवर्णस्ये० १.२.६' → बहुखट्वेन।
मा बहुखट्व स्थणे ‘गोश्चान्ते० २.४.९६' सूत्रथी ६२५ थयेर आप् प्रत्ययनो स्थानिमा मनात बहुखट्व गत खट्व नाम आप् प्रत्ययान्त मनाय. छतां टा प्रत्यय पधुप्रीसिमासमां गौए जानेदा आबन्त खट्व નામ સંબંધીન વર્તતા નહિવત્ત સંપૂર્ણ વહુર્વનામ સંબંધી વર્તે છે. તેથી તે પરમાં વર્તતા વઘુઉદ્ધના અંત્યનો આ સૂત્રથી g આદેશ નહીં થાય.