SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ६४ શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન नेमा-ऽर्ध-प्रथम-चरम-तया-ऽया-ऽल्पकतिपयस्य वा ।। १.४.१०।। बृ.वृ.- नेमादीनि नामानि, तयाऽयो प्रत्ययो, तेषामकारान्तानां सम्बन्धिनो जसः स्थाने इर्वा भवति, नेमस्य प्राप्ते, इतरेषामप्राप्ते विभाषा। नेमे, नेमाः ; अर्धे, अर्धाः ; प्रथमे, प्रथमाः ; चरमे, चरमाः ; द्वितये, द्वितयाः ; त्रितये, त्रितयाः ; द्वये, द्वयाः ; त्रये, त्रयाः ; उभयटशब्दस्य त्वयट्प्रत्ययरहितस्याखण्डस्य सर्वादो पाठात् पर्वेण नित्यमेवेत्वं भवति-उभये ; अल्पे, अल्पाः ; कतिपये , कतिपयाः ; परमनेमे , परमनेमा इत्यादि। तत्सम्बन्धिविज्ञानादिह न भवति-प्रियनेमाः, अतिनेमाः। स्वार्थिकप्रत्ययान्ताग्रहणादिह न भवति-अर्धकाः। सर्वादेरित्येव? नेमा नाम केचित्। व्यवस्थितविभाषाविज्ञानाद् अर्धादीनामपि संज्ञायां न भवति-अर्धा नाम केचित्। अत इत्येव? नेमाः स्त्रियः ।।१०।। सूत्रार्थ :- अ न्त नेम विगेरे नामो तेमा। तय भने अय प्रत्ययान्त नामो संबंधी जस् प्रत्ययनो इ આદેશ વિકલ્પ થાય છે. सूत्रसमास :- . नेमश्च अर्धश्च प्रथमश्च चरमश्च तयश्च अयश्च अल्पश्च कतिपयश्च इत्येतेषां समाहारः = नेमा-ऽर्ध प्रथम-चरम-तया-ऽया-ऽल्प-कतिपयम् (स.द्व.)। तस्य = नेमा-ऽर्ध-प्रथम-चरम-तया-ऽया-ऽल्पकतिपयस्य। वि१२३॥ :- (1) साहि ॥ अंतर्गत अ न्त नेम १०६ संबंधी जस् प्रत्ययने जस इ: १.४.९' સૂત્રથી ? આદેશની નિત્ય પ્રાપ્તિ હતી. તેમજ કઈ વિગેરે શબ્દો સંબંધી નમ્ પ્રત્યયને કોઈ સૂત્રથી રૂ આદેશની પ્રાપ્તિન હતી. આ રીતે ન પ્રત્યયનારૂ આદેશની પ્રાપ્તિ અને અપ્રાપ્તિ બન્નેમાં આ સૂત્ર વિકલ્પ કરનાર હોવાથી मासूत्रमा 'प्राप्ताऽप्राप्तविभाषाA) ' नागपी. (A) विभाषा मेटले वि९५. ते त्रागारनी डोय छे. (1) प्राप्त विभाषा - अन्य सूत्रोथी प्राप्त योनी सूत्रमा वि४८५ ४२वो ते प्राप्त विभाषा उपाय. म 'अशवि ते वा ३.४.४' सूत्रमा पूर्वसूत्रोथी नित्य પ્રાપ્ત , વિગેરે સ્વાર્થિક પ્રત્યયોનો વિકલ્પ કરવામાં આવ્યો છે. (2) અપ્રાપ્ત વિભાષા - અન્ય સૂત્રથી नही प्राप्त सेवा योनो सूत्रमा वि७८५४२वो ते सप्राप्त विभाषा उवाय. भ. स्त्रिया ङितां वा १.४.२८' सूत्रमा अन्य ५। सूत्रथी नडी प्राप्त थयेलi ङित् प्रत्ययोन। दै-दास्-दास्-दाम् माहेश ३५ नो वि३९५ કરવામાં આવ્યો છે. (3) પ્રાપ્તા પ્રાપ્ત વિભાષા - સૂત્રના અમુક અંશને અન્ય સ્ત્રોથી કાર્ય પ્રાપ્ત હોય અને अ अंशन प्राप्तनखोयते Gमयमा वि९५४२पोते प्राप्ताऽप्राप्त विभाषा उपाय. 'स्वाम्येधि ३.१.१३' सूत्रमा अधि अध्ययने नेते तार्थ खोय तो 'धातोः पूजार्थ० ३.१.१' सूत्रथी 6५सf संज्ञा प्राप्त न खोपाथी 'उर्याद्यनुकरण० ३.१.२' सूत्रधी गति संज्ञानी प्राप्तिता भने त तार्थ नखोय तो तेने 'धातोः पूजार्थ० ३.१.१' सूत्रथी ७५सर्गसंज्ञा प्राप्तीपाथी उर्याद्यनुकरण० ३.१.२' सूत्रथी गति संज्ञानी प्राप्तिपतोते उमयमा गति संसानो १ि५८५ ४२नार स्वाम्येधि ३.१.१३' सूत्रस्थणे प्राप्ताऽप्राप्त विभाषा पी.
SR No.023416
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Original Sutra AuthorHemchandracharya
AuthorPrashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages564
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy