________________
६४
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન नेमा-ऽर्ध-प्रथम-चरम-तया-ऽया-ऽल्पकतिपयस्य वा ।। १.४.१०।। बृ.वृ.- नेमादीनि नामानि, तयाऽयो प्रत्ययो, तेषामकारान्तानां सम्बन्धिनो जसः स्थाने इर्वा भवति, नेमस्य प्राप्ते, इतरेषामप्राप्ते विभाषा। नेमे, नेमाः ; अर्धे, अर्धाः ; प्रथमे, प्रथमाः ; चरमे, चरमाः ; द्वितये, द्वितयाः ; त्रितये, त्रितयाः ; द्वये, द्वयाः ; त्रये, त्रयाः ; उभयटशब्दस्य त्वयट्प्रत्ययरहितस्याखण्डस्य सर्वादो पाठात् पर्वेण नित्यमेवेत्वं भवति-उभये ; अल्पे, अल्पाः ; कतिपये , कतिपयाः ; परमनेमे , परमनेमा इत्यादि। तत्सम्बन्धिविज्ञानादिह न भवति-प्रियनेमाः, अतिनेमाः। स्वार्थिकप्रत्ययान्ताग्रहणादिह न भवति-अर्धकाः। सर्वादेरित्येव? नेमा नाम केचित्। व्यवस्थितविभाषाविज्ञानाद् अर्धादीनामपि संज्ञायां न भवति-अर्धा नाम केचित्। अत इत्येव? नेमाः स्त्रियः ।।१०।। सूत्रार्थ :- अ न्त नेम विगेरे नामो तेमा। तय भने अय प्रत्ययान्त नामो संबंधी जस् प्रत्ययनो इ
આદેશ વિકલ્પ થાય છે.
सूत्रसमास :- . नेमश्च अर्धश्च प्रथमश्च चरमश्च तयश्च अयश्च अल्पश्च कतिपयश्च इत्येतेषां समाहारः = नेमा-ऽर्ध
प्रथम-चरम-तया-ऽया-ऽल्प-कतिपयम् (स.द्व.)। तस्य = नेमा-ऽर्ध-प्रथम-चरम-तया-ऽया-ऽल्पकतिपयस्य।
वि१२३॥ :- (1) साहि ॥ अंतर्गत अ न्त नेम १०६ संबंधी जस् प्रत्ययने जस इ: १.४.९' સૂત્રથી ? આદેશની નિત્ય પ્રાપ્તિ હતી. તેમજ કઈ વિગેરે શબ્દો સંબંધી નમ્ પ્રત્યયને કોઈ સૂત્રથી રૂ આદેશની પ્રાપ્તિન હતી. આ રીતે ન પ્રત્યયનારૂ આદેશની પ્રાપ્તિ અને અપ્રાપ્તિ બન્નેમાં આ સૂત્ર વિકલ્પ કરનાર હોવાથી मासूत्रमा 'प्राप्ताऽप्राप्तविभाषाA) ' नागपी.
(A) विभाषा मेटले वि९५. ते त्रागारनी डोय छे. (1) प्राप्त विभाषा - अन्य सूत्रोथी प्राप्त योनी
सूत्रमा वि४८५ ४२वो ते प्राप्त विभाषा उपाय. म 'अशवि ते वा ३.४.४' सूत्रमा पूर्वसूत्रोथी नित्य પ્રાપ્ત , વિગેરે સ્વાર્થિક પ્રત્યયોનો વિકલ્પ કરવામાં આવ્યો છે. (2) અપ્રાપ્ત વિભાષા - અન્ય સૂત્રથી नही प्राप्त सेवा योनो सूत्रमा वि७८५४२वो ते सप्राप्त विभाषा उवाय. भ. स्त्रिया ङितां वा १.४.२८' सूत्रमा अन्य ५। सूत्रथी नडी प्राप्त थयेलi ङित् प्रत्ययोन। दै-दास्-दास्-दाम् माहेश ३५ नो वि३९५ કરવામાં આવ્યો છે. (3) પ્રાપ્તા પ્રાપ્ત વિભાષા - સૂત્રના અમુક અંશને અન્ય સ્ત્રોથી કાર્ય પ્રાપ્ત હોય અને अ अंशन प्राप्तनखोयते Gमयमा वि९५४२पोते प्राप्ताऽप्राप्त विभाषा उपाय. 'स्वाम्येधि ३.१.१३' सूत्रमा अधि अध्ययने नेते तार्थ खोय तो 'धातोः पूजार्थ० ३.१.१' सूत्रथी 6५सf संज्ञा प्राप्त न खोपाथी 'उर्याद्यनुकरण० ३.१.२' सूत्रधी गति संज्ञानी प्राप्तिता भने त तार्थ नखोय तो तेने 'धातोः पूजार्थ० ३.१.१' सूत्रथी ७५सर्गसंज्ञा प्राप्तीपाथी उर्याद्यनुकरण० ३.१.२' सूत्रथी गति संज्ञानी प्राप्तिपतोते उमयमा गति संसानो १ि५८५ ४२नार स्वाम्येधि ३.१.१३' सूत्रस्थणे प्राप्ताऽप्राप्त विभाषा पी.