________________
परिशिष्ट-६
૪૫૧ :: परिशिष्ट-६ :: વિવરાગમાં ઉલ્લેખિત અન્ય વ્યાકરણના સૂત્રોનો તેમજ ગ્રંથોના શ્લોકોનો અકારાદિ અનકમ
1)
2)
33
30८ ૩૧૨, ૩૧૩
3११ ૨૮
१२५
7)
૨૫૨ ૨૩૫ ૪૫
9)
१०३
234
10) 11) 12) 13) 14)
८०
१७॥
15)
अन्ययोग व्यव. द्वात्रिंशिका (श्लो० ३०) "अन्योऽन्यपक्षप्रतिपक्षभावात्०" - अभि. चिन्ता. का. ३, श्लो० ५३६ “सङ्ख्या त्वेकादिका०" - अम. को. (पं. १८७३) “विंशत्याद्याः सदैकत्वे." - अम. को. “सङ्ख्येये ह्यादश त्रिषु०" - आप्तमीमांसा (श्लो० १५) “सदेव सर्वं को नेच्छेत्०" - आ. बो. १.१.१७ 'मुखनासिकाप्रवेश०' / 'अनु (पश्चात्) प्रकर्षण दीयते०' - आ. बो. टीका (१.१.३१) - आ. बो. वृत्ति - ऐन्द्र व्याकरण - ऋक्प्रातिशाख्यम् (१/९) "स्पोष्मणामन्तर्मध्ये तिष्ठन्तीत्यन्तस्था:" - ऋचा (३.५३.२३) "लुब्धं नयन्ति पशु मन्यमाना०" - कातन्त्र व्याकरण - कातन्त्र व्याकरण (कलापचन्द्र टीका) “अभावश्च निषेधश्च तद्विरोधस्तदन्यथा०" - कातन्त्र व्याकरण 'पूर्वो ह्रस्वः १.१.५' 'परो दीर्घः १.१.६' - कातन्त्र व्याकरण (२.१.१) दुर्गटीका “अत्र स्वरूपं जात्यात्मकमसाधारण०" - काव्य प्र. (४/३९) "अविवक्षितवाच्यो यस्तत्र वाच्यं भवेद् ध्वनौ०" - काव्यानुशासन (अलं. चूडा. टीका) - केवलिकशास्त्र - जैनेन्द्रपरिभाषावृत्ति - १०५ “लिङ्गमशिष्यं लोकाश्रयत्वाद् लिङ्गस्य" - जैनेन्द्रव्याकरणः - गीता (१७/२३) “ॐ तत् सदिति निर्देशो०" - तत्त्वार्थसूत्र अ.१, सू.१ "सम्यग्दर्शन-ज्ञान-चारित्राणि मोक्षमार्गः" - नयरहस्य “प्रकृतवस्त्वंशग्राही तदितरांश०" - नयोपदेशनैषधीय चरित्र “एक-द्विकरणे हेतू महापातकपञ्चके०" - न्यायसमुञ्चय (तरङ्ग टीका) - न्यासानुसन्धानम् (५.२.७६) "ऋफिडादीनां० २.३.१०४ इति सूत्रे पठिता०" - न्यासानुसन्धानम् (३.२.७) "नन्वव्ययानां संख्या-कारकसम्बन्धाभावस्या०" - न्या. सि. मुक्तावली (का० १) “नूतनजलधररुचये०" -
16) 17) 18)
૩૫ १७१ ૪૫, ૯૧૫
१०3 १०3 ૩૧૯
19)
20) 21)
22)
૨૮
२४
२०
૩૧૩
23) 24) 25) 26) 27) 28) 29)
૧૫૮, ૧૯૧
१०० ૧૯૦ ૩૧૮