________________
परिशिष्ट-५
४४८
સિદ્ધહેમ
પાણિનિ
तदन्तं पदम् १.१.२० सुप्तिङन्तं पदम् १.४.१४ नाम सिदयव्यञ्जने १.१.२१ सिति च १.४.१६, स्वादिष्वसर्वनामस्थाने १.४.१७ नं क्ये १.१.२२
नः क्ये १.४.१५ न स्तं मत्वर्थ १.१.२३ तसौ मत्वर्थे १.४.१९ मनुर्नभोऽङ्गिरो वति १.१.२४ नभोऽङ्गिरोमनुषां वत्युपसंख्यानम् १.४.१८ (म.भाष्ये वार्तिक ३) वृत्त्यन्तोऽसषे १.१.२५ उत्तरपदे चापदादिविधौ (भोजपरिभाषासूत्र १.२.६१, ङमो ह्रस्वादचि० ८.३.३२ सूत्रस्य
च महाभाष्ये काशिकायामपि) सविशेषणमाख्यातं वाक्यम आख्यातं साऽव्यय-कारक-विशेषणं वाक्यम्, सक्रियाविशेषणं च २.१.१ १.१.२६
(म.भाष्ये वार्तिक ९-१०) अधातु-विभक्ति-वाक्यमर्थ-|| अर्थवदधातुरप्रत्ययः प्रातिपदिकम् १.२.४५ वन्नाम १.१.२७ शिघुट १.१.२८ || शि सर्वनामस्थानम् १.१.४२ पुं-स्त्रियोः स्यमौ-जस् १.१.२९|| सुडनपुंसकस्य १.१.४३ स्वरादयोऽव्ययम् १.१.३० || स्वरादिनिपातमव्ययम् १.१.३७ चादयोऽसत्त्वे १.१.३१ || चादयोऽसत्त्वे १.४.५७ अधण् तस्वाद्याशसः १.१.३२|| तद्धितश्चाऽसर्वविभक्तिः १.१.३८ विभक्ति-थमन्ततसाद्याभाः || स्वरादिनिपातमव्ययम् १.१.३७
१.१.३३
।
वत्-तस्याम् १.१.३४ क्त्वा-तुमम् १.१.३५ । गतिः १.१.३६ अप्रयोगीत् १.१.३७
स्वरादिनिपातमव्ययम् १.१.३७ कृन्मेजन्तः १.१.३९, क्त्वातोसुन्कसुनः १.१.४० अदोऽनुपदेशे १.४.७० (अनेन गतिसंज्ञा निपातसंज्ञा च भवति।) उपदेशेऽजनु० १.३.२, हल्यन्त्यम् १.३.३, आदिजिटुडवः १.३.५, षः प्रत्ययस्य १.३.६, चुट् १.३.७, लशक्वतद्धिते १.३.८, तस्य लोपः १.३.९