________________
१.१.३५
२६3
उरस्तस्
(iii) पीलुमूलतो विद्योतते विद्युत् (iv) उरस्तः पीलुमूलेनैकदिक् =
उरसैकदिक् = * तसिः ६.३.२११' → पीलुमूलतस् + सि * 'यश्चोरसः ६.३.२१२' →
उरस्तस् + सि * 'अव्ययस्य ३.२.७' → पीलुमूलतस् * 'सो रुः २.१.७२' → पीलुमूलतर् विद्योतते विद्युत् उरस्तर * 'घोषवति १.३.२१' → पीलुमूलतउ विद्योतते विद्युत् * 'अवर्णस्ये० १.२.६' → पीलुमूलतो विद्योतते विद्युत्। * 'र: पदान्ते० १.३.५३' →
उरस्तः । (v) उच्चस्तराम्
(vi) उच्चैस्तमाम् अतिशयेनोच्चैः =
प्रकृष्टः उच्चैः = * 'यश्चोरसः ६.३.२१२' → उच्चस्तर * 'प्रकृष्टे तमप् ७.३.५' →
उच्चस्तम * 'किं त्याद्ये० ७.३.८' → उच्चस्तराम् + सि
उच्चैस्तमाम् + सि * 'अव्ययस्य ३.२.७' → उच्चस्तराम्।
उच्चैस्तमाम्। क्वातमम् ।।१.१.३५।। बृ.वृ.-क्त्वा, तुम्, अम् इत्येतत्प्रत्ययान्तं शब्दरूपमव्ययसंजं भवति। क्त्वा-कृत्वा, हत्वा, प्रकृत्य, प्रहत्य। तुम्-कर्तुम्, हर्तुम्। अमिति णम्-ख्णमोरुत्सृष्टानुबन्धयोर्ग्रहणम्, न द्वितीयैकवचनस्य क्त्वा-तुम्साहचर्यात्। यावजीवमदात्। स्वादुंकारं भुङ्क्ते ।।३५।। सूत्रार्थ :- क्त्वा, तुम् भने अम् प्रत्ययान्त शहने भव्ययसंशा थाय छे. सूत्रसमास :- . क्त्वा च तुम् च अम् च एतेषां समाहारः = क्त्वातुमम् (स.द्व.)।
वि१२३ :- (1) At :- सूत्रमा क्त्वा स्थणे क ४२ ४२वानुं प्रयोजन | छ ? त्वा २a तो ५४॥ ચાલતને?
समाधान :- क्त्वा ने पहले त्वा ४२त तो मापाने संडे यात भी क्त्वा (त्वा) प्रत्यय यो है 'विदितं गोत्वं यकाभिस्ताः = विदितगोत्वाः,' महीने आप मंतवाणो त्व प्रत्यय छ ते देवो ? मासंह दूर કરવા 5 કારનું ગ્રહણ છે.