________________
२३८
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન इति किम् ? यत्रैषां सत्त्वरूपेऽनुकार्यादावर्थे वृत्तिस्तत्र मा भूत्-चः समुञ्चये। इव उपमायाम्। एवोऽवधारणे।च, अह, ह, वा, एव, एवम्, नूनम्, शश्वत्, सूपत्, कूपत्, कुवित्, नेत्, चेत्, नचेत्, चण, कचित्, यत्र, नह, नहि, हन्त, माकिस्, नकिस्, मा, माङ्, न, नञ्, वाव, त्वाव, न्वाव, वावत्, त्वावत्, न्वावत्, त्वै, तुवै, न्वे, नुवै, रे, वै, श्रौषट्, वौषट्, वषट्, वट, वाट, वेट, पाट्, प्याट्, फट, हुंफट, छंवट, अध, आत्, स्वधा, स्वाहा, अलम्, चन, हि, अथ, ओम्, अथो, नो, नोहि, भोस्, भगोस्, अघोस्, अवो, हंहो, हो, अहो, आहो, उताहो, हा, ही, है, है, हये, अयि, अये, अररे, अङ्ग, रे, अरे, अवे, ननु, शुकम्, सुकम्, नुकम्, हिकम्, नहिकम्, ऊम्, हुम्, कुम्, उञ् सुञ्, कम्, हम्, किम्, हिम्, अद्, कद्, यद्, तद्, इद्, चिद्, क्विद्, स्विद्, उत, बत, इव, तु, नु, यञ्च, कञ्चन, किमुत, किल, किङ्किल, किंस्वित्, उदस्वित्, आहोस्वित्, अहह, नहवै, नवै, नवा, अन्यत्, अन्यत्र, शव, शप्, अथकिम्, विषु, पट्, पशु, खलु, यदिनाम, यदुत, प्रत्युत, यदा, जातु, यदि, यथाकथाच, यथा, तथा, पुद्, अथ, पुरा, यावत्, तावत्, दिष्ट्या , मर्या, आम, नाम, स्म, इतिह, सह, अमा, समम्, सत्रा, साकम्, सार्धम्, ईम्, सीम्, कीम्, आम्, आस्, इति, अव, अड, अट, बाह्या, अनुषक्, खोस्, अ, आ, इ, ई, उ, ऊ, ऋ, ऋ, लु, लु, ए, ऐ, ओ, औ, प्र, परा, अप, सम्, अनु, अव, निस्, दुस-एतौ रान्तावपि, आङ् नि, वि, प्रति, परि, उप, अधि, अपि, सु, उद्, अति, अभि इति चादयः। बहुवचनमाकृतिगणार्थम् ।।३१।। સૂત્રાર્થ :- અસત્ત્વમાં વર્તતા ૨ વિગેરે શબ્દોને અવ્યય સંજ્ઞા થાય છે. सूत्रसमास :- . च आदिर्येषां ते = चादयः (बहु.)।
. न सत्त्वम् = असत्त्वम् (नञ् तत्.), तस्मिन् = असत्त्वे। वि१२|| :- (1) शंst :- सत्त्व ०६नो अर्थमा प्रयो॥ यतो नेपा भणे छ. म सीदन्ति (= विशेषणत्वेनावतिष्ठन्ते) अस्मिन् जाति-गुण-क्रिया-लिङ्ग-संख्या-सम्बन्धा इति सत्त्वम् अम में सत्त्व श६ द्रव्यनो वाय: छ. म - सत्त्वमयं मुनिः, सत्त्वमियं ब्राह्मणी. न्यारे जाने सत्त्व ००६ सतो भावः सत्त्वम् એમ કિયાસ્વરૂપને પ્રાપ્ત એવા સત્તા (અસ્તિત્ત્વ) અર્થનો વાચક છે. સૂત્રકારે વિશેષ કોઇ ઉલ્લેખ ન કરતા માત્ર असत्त्वे ४थु छ, तो त्यांध्या सभा सत्व श६ १५२।यो छ ?
समाधान :- चादि शहोमा भव्ययसंशानुं विधान प्रतिषेध 'द्रव्य'ने २00 संभवे छ, सत्ताना ७२९) ना. माटे सत्त्व श-४थी मला 'द्रव्य' पहायर्नु अड। यशे, 'सत्ता' या नहीं. जे सत्त्व २०६नो ‘સત્તા અર્થ કરાય તો સત્વે દ્વારા તેમણે સત્વનો જે પ્રતિષેધ કર્યો છે તે નકામો થાય. કારણ કે હું ગણમાં ‘સત્તા’ અર્થનો વાચક કોઈ શબ્દ હોય તો તેનો અવ્યયરૂપે નિષેધ કરવા સર્વે પ્રયોગ કરાય. વાગિણપાઠમાં તો એવો કોઈ શબ્દ જ નથી કે જેનો સત્તા અર્થ થતો હોય. વળી પશુ શબ્દ વાગિણમાં ગ્રહણ કરેલો હોવાથી