________________
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન
मनुष्वत् प्रयोगस्थणे मनुस् न। स्नो ष्यहेश तो थशे. प्रेम 'नाम्यन्तस्था० २.३.१५ ' सूत्रधी पहनी अंदर वर्तता स् नो ष् आहेश थाय छे, पहने अंते वर्तता नहीं. मनुस् यह न थवाथी स् पहनी हर छे ।। २४ ।।
૧૫૬
वृत्त्यन्तोऽसषे ।।१.१.२५।।
(3)
(8)
बृ.वृ.- परार्थाभिधानं वृत्तिः, तद्वाँश्च पदसमुदायः समासादिः, तस्या अन्तोऽवसानं पदसंज्ञो न भवति; ‘असषे’ सस्य षत्वे तु पदसंज्ञैव। परमदिवो, श्वलिहौ, गोदुहो, परमवाचौ, बहुदण्डिनौ । एषु पदत्वाभावादुत्वढत्व-घत्व-कत्व-लुगादीनि न भवन्ति । वृत्तिग्रहणं किम् ? चैत्रस्य कर्म । अन्तग्रहणं किम् ? राजवाक्, अत्र नलोपो भवति। वाक्-त्वक्-स्रुच इति त्रयाणां वृत्तौ न द्वयोः पृथग्वृत्तिरिति मध्यमस्य निषेधो न भवति । अथ ‘वाक्त्वचम्' इत्यत्र समासान्ते सति वृत्त्यन्तत्वाभावात् पदत्वं प्राप्नोति, तथा च कत्वं स्यात्। उच्यते-समासात् समासान्तो विधीयत इति त्वचो वृत्त्यन्तत्वम् । असष इति किम् ? सिञ्चतीति विच् सेक्, दध्नः सेक् दधिसेक्, दधिसेचौ । ईषदून: सेक्, बहुसेक्, बहुसेचौ । अत्र पदसंज्ञायां पदादित्वात् सकारस्य "नाम्यन्तस्था०" (२.३.१५) इत्यादिना षत्वाभावः सिद्धः । अन्तर्वर्तिन्या विभक्तेः स्थानिवद्भावेन पदत्वं प्राप्तमनेन निषिध्यते । न च सित्येवेति नियमेन तन्निवर्तयितुं शक्यम्, “प्रत्ययः प्रकृत्यादेः " ( ७.४.११५) इति हि यस्मात् समुदायात् प्रत्ययविधानं तस्यैव पदत्वं नियमेन निवर्त्यते, न तु तदवयवस्येति ।। २५ ।।
(10)
सूत्रार्थ :
सूत्रसभास :
વૃત્તિના અન્તભાગને પદસંજ્ઞા થતી નથી, પણ સ્ ને ર્ આદેશ કરવાનો પ્રસંગ આવે ત્યારે વૃત્તિના અન્તભાગને પદસંજ્ઞા થાય છે જ.
वर्त्तनं वृत्तिः, वृत्तेरन्तः = वृत्त्यन्तः (ष. तत्.) असषः (नञ् तत्.), तस्मिन् असषे ।
सस्य षः = सषः (ष. तत्.) न सषः =
विवरण :- ( 1 ) यहो योताना अर्थने छोडीने नेमां वर्ततेने वृत्ति उडेवाय बघुन्यासारश्रीखे वृत्तिः शहनी ने रीते व्युत्पत्ति रीछे. (a) वर्तनं वृत्ति:. ने वर्तवा रूप व्यापारवाणी होय तेने वृत्ति उपाय. ज्या વર્તવા રૂપ વ્યાપારવાળી ? તો કહે .છે કે સમાસના ઘટક પદો કે તદ્ધિતાંત વિગેરેના ઘટક એવા પ્રકૃતિ-પ્રત્યયરૂપ અવયવોના અર્થની અપેક્ષાએ પર (અન્ય) સમુદાયાર્થ (= સામાસિક શબ્દ કે તદ્ધિતાંત વિગેરે શબ્દના અર્થ) માં વર્તવાના વ્યાપારવાળી અર્થાત્ તે સમુદાયાર્થનું પ્રતિપાદન કરવાવાળી હોય તેને વૃત્તિ કહેવાય. અહીં ભાવમાં તિ (F) प्रत्यय लागीने वृत्ति शब्द जन्यो छे. (b) वर्तिषीष्ट (= परार्थमभिधेयाद् ) = वृत्ति:. ० परार्थं स्थन पुरती होय ते वृत्ति. खडीं भांति (क्ति) प्रत्यय लाग्यो छे. (c) वर्तन्ते स्वार्थपरित्यागेन पदान्यत्र = वृत्तिः यहो योताना खर्थनो त्यागपुरीने नेमांपते ते वृत्ति. अहीं आाधारमां ति (क्ति) प्रत्यय थयो छे.