________________
૧૩૦
स्यौजसमौशस्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुपां
त्रयी त्रयी प्रथमादिः । । १.१.१८ ।।
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન
बृ.वृ.—त्यादीनां प्रत्ययानां त्रयी त्रयी यथासंख्यं प्रथमा द्वितीया तृतीया चतुर्थी पञ्चमी षष्ठी - सप्तमीसंज्ञा भवति। ई-ज-श-ट-ङ--पा अनुबन्धाः "सौ नवेतौ” (१.२.३८.) इत्यादौ विशेषणार्थाः । बहुवचनं स्याद्यादेशानामपि प्रथमादिसंज्ञाप्रतिपत्त्यर्थम्। प्रथमादिप्रदेशाः – "नाम्नः प्रथमैकद्विबहौ” (२.२.३१.) इत्यादयः ।।१८।।
सूत्रार्थ :
सूत्रसभास :
सि-औ-जस्, अम्-औ-शस्, टा-भ्याम् - भिस्, ङेभ्याम्भ्यस्, ङसिभ्याम्भ्यस्, ङस् - ओस्-आम्, अने ङि-ओस्-सु ; झा भाग भाग प्रत्ययोने अनुभे प्रथमा, द्वितीया, तृतीया, चतुर्थी, पञ्चमी, षष्ठी ने सप्तमी संज्ञा थाय छे.
सिश्च औश्च जस् च अम् च औश्च शस् च टाश्च भ्याम् च भिस् च ङेश्च भ्याम् च भ्यस् च ङसिश्च भ्याम् च भ्यस् च ङस् च ओस् च आम् च ङिश्च ओस् च सुप् च = स्यौजसमौशस्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङयोस्सुपः (इ. द्व.), तेषां = स्यौजसमौशस्त्रयोऽवयवा यस्याः सा = त्रयी । प्रथमा आदिर्यस्य
टाभ्याम्भिस्ङेभ्याम्भ्यस्.......सुपाम्।
(संज्ञासमूहस्य) स = प्रथमादिः (बहु.)
विवरण :- (1) शं। :- स्यौजसमौ... मा प्रस्तुत सूत्र शुं उन्मत्त व्यक्तिना प्रसायनी नेम जनर्थ छे े पछी 'गामभ्याज' (गायने डांड) विगेरे वायनी प्रेम सार्थ छ ?
सभाधान :- आसूत्र अनर्थ नथी. प्रेम बृ. वृत्तिमां दृशविला अर्थ भुज ते सार्थ छे. अर्थात् 'गामभ्याज' વાક્યની જેમ આ સૂત્રનો પણ બૃ. વૃત્તિમાં અર્થ કરી બતાવ્યો હોવાથી તે સાર્થક છે.
वणी खागण 'नाम्नः प्रथमैक० २.२.३१', 'गौणात्... द्वितीया २.२.३३' विगेरे ने सूत्रो उडेवाना छे तेभने भाटे जा सूत्रनी रथना छे, परंतु सि, औ विगेरे प्रत्ययोना साधुत्व (योग्ययागा) ना उथन भाटे या सूत्रनी રચના નથી.
શંકા ઃ- આવું તમે શેના આધારે કહી શકો ?
सभाधान :- सि विगेरे प्रत्ययोना साधुत्वनुं ऽथन तो 'लोकात् १.१.३' सूत्र द्वारा (अर्थात् लोकात् सूत्रभां કહ્યા પ્રમાણે વ્યાકરણશાસ્ત્રનાં પારગામી પુરુષો દ્વારા) થઇ ગયું છે, તેથી અહીં તેમના સાધુત્વનું કથન કરવાનું રહેતું नथी, याए। 'नाम्नः प्रथमैक० २.२.३१' विगेरे सूत्रोभां सि साहि त्राग भाग प्रत्ययोना समुहाने प्रथमा, द्वितीया વિગેરે સંજ્ઞા દ્વારા ટૂંકમાં બતાવી ગૌરવ ટાળી શકાય માટે પ્રથમા આદિ સંજ્ઞા કરવા અર્થે છે.