SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન ८४ (ii) विसनि व्यंनसंज्ञा पाथी ‘सुदुग्'३५ सिद्ध थशे. ते भारीत - * सु + दुःख् (१८५०), * 'चुरादिभ्यो० ३.४.१७' → सुदुःख् + णिच्, * सुदुःखयतीति क्विप् = सुदुःख् + णिच् + क्विप्(०) + सि, * 'णेरनिटि ४.३.८३' → सुदुःख् + (क्विप्) + सि, * 'दीर्घड्याब १.४.४५' → सुदुःख्, * 'पदस्य २.१.८९' → सुदुः, * 'धुटस्तृतीयः २.१.७६' → सुदुग्)। महा सुदुःख अवस्थामा विसनि व्यंान संशा थवाथी ‘पदस्य २.१.८९' सूत्रधी संयोगना अंत्यव्यंान ख्नो यो५ ५४ २४यो. तेम०। कस्य आदिः व्युत्पत्ति भु०१५ विसर्ग कादिस्५३५ पाथी कादि: नी मनुवृत्तिवाणा '१.१.११' सूत्रथा तने धुद संज्ञा पाथी 'धुटस्तृतीय २.१.७६' सूत्रथा विसानो ४ स्थानने पनि आसन्न એવો આદેશ થઇ શક્યો. (2) मोहन (भात) भारउदो स्वाद प्रगट ४२वामां श-16५४॥रीछ, तथा तेने 'व्यंजन' કહેવાય છે, તેમ સ્વરો અર્થપ્રકાશક છે અને સ્વરો દ્વારા થતા અર્થપ્રકાશનમાં વ્યંજન” ઉપકારક (ધોતક) છે, निमित्त छ. तेथी 'व्यज्यते (प्रकाशवान् क्रियते)ऽर्थोऽनेन इति व्यञ्जनम् में प्रभाग व्यंनसंज्ञा सान्पर्थ छ.(B) (3) क ख ग घ ङ, च छ ज झ ञ, ट ठ ड ढ ण, त थ द ध न प फ ब भ म, य र ल व श ष स ह (C) આ વર્ગો વ્યંજનસંજ્ઞા પામે છે. (4) व्यञ्जन' ना प्रदेशो 'नाम सिदय्व्यञ्जने १.१.२१' त्या छ ।।१०।। अपञ्चमान्तस्थो धुः ।।१.१.११ ।। बृ.व.-वर्गपञ्चमान्तस्थावर्जितः कादिर्वर्णो धुटसंज्ञो भवति। क ख ग घ च छ ज झ ट ठ ड ढ, त थ द ध, प फ ब भ, श ष स ह। घुटप्रदेशा:-"धुटो धुटि स्वे वा" (१.३.४८) इत्यादयः ।।११।।। (A) मा प्रयोग शासनव्या४२१॥ प्रभागेनो छ.भी '२.१.७६' सूत्रना. वृत्ति अने. न्यास. (B) व्यञ्जन शनी भी व्युत्पत्ति भावी पापा मणे छ. (i) व्यञ् धातु गत्यर्थ छ, तथा विविधं गच्छत्यज् (= स्वर) उपरागवशादिति व्यञ्जनम्' (म. भाष्य १.२.२९-३०), (ii) व्यञ्जनानि पुनर्नटभार्यावद् भवन्ति। तद् यथा-नटानां स्त्रियो रङ्ग गता यो यः पृच्छति, कस्य यूयं कस्य यूयमिति? तं तं तवेत्याहुः । एवं व्यञ्जनान्यपि यस्य यस्याचः कार्यमुच्यते तं तं भजन्ते' (म. भाष्य ६.१.२), (iii) दुर्बलस्य यथा राष्ट्र हरते बलवान् नृपः । दुर्बलं व्यञ्जनं तद्वद् हरते बलवान् स्वरः।। (याज्ञ० शिक्षा श्लो० १११), (iv) एकाकिनोऽपि राजन्ते सत्त्वसाराः स्वरा इव । व्यञ्जनानीव निःसत्त्वाः परेषामनुयायिनः।। (वृत्तित्रयवार्तिकम्)। (C) કાત–વ્યાકરણના કેટલાક વ્યાખ્યાકારો નો પણ વ્યંજન રૂપે સ્વીકાર કરે છે.
SR No.023413
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Original Sutra AuthorHemchandracharya
AuthorSanyamprabhvijay, Prashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages484
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy