________________
६४२
व्याश्रयमहाकाव्ये
[कुमारपालः
अजय[:] शान्त्या३ सुबुद्धा३यपी३न् । जिष्णा३वूज । इत्यत्र "तयोवी." [१०३] इत्यादिना तयोः सुताकारात्परयोरिदुतोः स्थाने स्वरे परे संहितायां विषये यवौ ॥ केचिदैदीतोश्चतुर्मानं लुतमिच्छन्ति । ऐ४न्दवे । चौ४लुक्यचूडामणे ॥
पदविधिद्वत्समोंभवत् । इत्यनेन “ समर्थः पदविधिः " [ १२२] इति सूत्रार्थो ज्ञापितः ॥ शार्दूलविक्रीडित छन्दः ॥
अष्टाविंशः पादः समर्थितः ॥ इति श्रीजिनेश्वरसूरिशिष्यलेशाभयतिलकगणिविरचितायां श्रीसिद्धहेमचन्दा
भिधानशब्दानुशासनद्याश्रयवृत्ती विंशः सर्गः समर्थितः ॥
१ए 'मर्थ प.