________________
५३८
व्याश्रयमहाकाव्ये
२
संशब्दनम् । तथा व्यावभाषी व्यवभाषणं किमर्थमसावागतः कीग्वामुनार्थेनागत ईदृग्वेत्यन्योन्यालापं च ॥
साम्यनत्यन्तं प्रविष्टः । अर्धमनत्यन्तं निवेदिततमः । साम्यनत्यन्तं निर्भुग्नरया । इत्यत्र “न सामि० " [ ५७ ] इत्यादिना न कप् ॥ अन्ये तु समास एैवोदाहरन्ति । सामिवारितः । अर्धोक्तः ॥
[ कुमारपालः ]
व्यावभाषीम् । सांराविणम् । अत्र " नित्यं जजिनोण" [ ५८ ] इति स्वार्थे नित्यमर्णौ ॥
वैरिवैसारिणाङ्केशं शिबीनां सोग्रणीर्नृपम् । प्रणम्येत्यत्रवीद्वाचो देवदत्तकपूगजित् ॥ ९४ ॥
९४. स पुमान्वैरिण एव सन्तापकत्वाद्वैसारिणाङ्को मीनध्वजः कामस्तत्रेशं शत्रूणां भस्मसात्कारकं तं भैमिं प्रणम्य स पुमानिति वक्ष्यमाणंवाचोब्रवीत् । कीदृक् । शिबीनां नानाजातीयानामनियतवृत्तीनामर्धकामप्रधानानां संघानामग्रणीर्मुख्यस्तथा देवदत्तको देवदत्तेमुख्यो यः पूंगः संघविशेषस्तज्जित् । एतदपेक्षयोत्कृष्टानां शिविपूगानामग्रणी - त्वत्स्वपूगस्वामिनो देवदत्तादुत्कृष्ट इत्यर्थः ॥
वैसारिण । इत्यत्र “विसारिणो मत्स्ये” [ ५९ ] इति स्वार्थेण् ॥
शिबीनाम् । अत्र “पूगाद् ०" [ ६० ] इत्यादिनों न्यः स च द्विः । द्वित्वाद्वहुवस्त्रियां लुप् ॥ अमुख्यकादिति किम् । देवदत्तकपूँग ॥
'तख्यो. १२ सी पूग सं. १५ सी मुष्यका १६ ए
१ सी वैशारि".
१ ए व्यावभा". २ सी धमागतोसौ कीदृक् पुमर्थेना. ३ सी च । सनमन. ४ सी व अ. ५ सी 'तमया. ६ सी एववाह'. ७ एण् । विरि. ८ सीज: कमनस्त. ९ सी 'णवतो.
१० सी 'तव्रतीना.
१३ सी 'त्वात्सपू. पूगः ॥ स्त्री.
१४ सी ना ज्याः
११ ए । स.