________________
व्याश्रयमहाकाव्ये
[जयसिंह
६२. पौलस्त्यो विभीषणो राज्ञः पुरो भूत्वा भूपमिदं वक्ष्यमा रैवतकतीर्थस्वरूपमब्रवीत् । कीदृक्सन् । पौरुषेयात्पुरुषसंबन्धिनो वधाद्धिंसाया विकाराच्च हस्ताद्यवयवच्छेदादेश्च सकाशात्स्वकान्राक्षसाव्रक्षन्निषेधन यतो भावविद्राज्ञोभिप्रायज्ञः । राज्ञो हि राक्षसानामन्यायानिषेधनं रैवतकतीर्थस्वरूपज्ञानं चाभिप्रेतम् ॥ __ ग्रामता । जनताम् । बन्धुताम् । गजता । सहायता । इत्यत्र "ग्राम०" [२८] इत्यादिना तल ॥
अपौरुषेयम् । पौरुषेयः । पौरुषेयावधाद्विकाराच्च । पौरुषेय । इत्यत्र "पुरुषात्कृत." [२९] इत्यादिनैयन् ॥
असावाश्मोपि वन्द्योगिर्नेमिस्तेपे तपोत्र यत् । छागेभ्यः सक्थिमांसेभ्य इवोद्वाहाजुगुप्सितः ॥ ६३ ॥ ६३. स्पष्टः । किं त्वाश्मोश्मविकारः । नेमिाविंशो जिनः । तपः सर्वसावंद्यविरतिरूपम् । छागेभ्यश्छागानामवयवविकारेभ्यः । जुगुप्सितो विरक्तचित्ततया छागसक्थिमांसेभ्यो राजीमतीविवाहाच्च जुगुप्सित्वा निवृत्त इत्यर्थः
रजोप्यस्य गिरेः पुंसामंहश्छेदाय जायते ।
कारीरं चैत्रकं काण्डे भस्म वासक्छिदे यथा ॥ ६४ ॥ ६४. स्पष्टः । किं तु करीरस्य चित्रकोषधेश्व काण्डं हि जलादिना
१ ए गिरे पुं. २ बी सी पुंसां मं. ३ बी ‘देर्यथा.
१ए शाद्राक्ष. सी शास्वका. २ सी सान्या'. ३ बी मतां । ज. ४ एम् । राज. सीम् । जगता. ५ ए पेत्य. ६ए । आसा. ७ सी हा जु. ८ बीप्सितत्वा. ९बी थैः । राजो'. १० ए रक.स्य. ११ सी हितं ज.