________________
है. ५.१.२९.] एकादशः सर्गः। विशेषणकर्मधारये नन्समासे च असह्य तक्यतप्यो महाप्रतापित्वाच्छत्रुभिरनभिभाव्योनुपहास्योसंताप्यश्च । तथा याज्यः पूज्यस्तथा चत्यो दानेश्वरत्वाद्याचकर्याच्य इति ॥
संञ्चाय्यकुण्डपाय्यराजसूयाः "संचाय्य." [२२] इत्यादिना निपात्याः ॥ प्रणाय्य । इति "प्रणाख्यः" [२३] इत्यादिना निपात्यते ॥ धायया । पारय । सान्नास्य । निकाय्य । एते "धाय्या०" [२४] इत्यादिना निपात्याः ॥
परिचाय्योपचारयानाय्यसमूह्यान् । चित्यै । इत्येते "परिचाय्यः" [२५] इ. त्यादिना निपात्याः ॥ केचिदानाय्येत्यग्निविशेषादन्यत्राप्यनित्यविशेष इच्छन्ति । अनानाय्यगोदुहः ॥ अन्ये संपूर्वादूहेरनावेवेति नियमार्थ घ्यणं निपातयन्ति । अग्नेरन्यत्र समूहितव्यमित्येव । वहेस्तु तन्मतेमावपि संवायेति स्यात् ॥ याज्याभिः । इति "याज्या दानर्चि" [२६] इति निपात्यम् ॥ यष्टव्यम् । करणीयेषु । इत्यत्र "तव्यानीयौ" [२७] इति तव्यानीयौ ॥ अशेयैः । अहेयेषु । इत्यत्र “य एञ्चातः" [२८] इति य आतश्चैत् ॥
शक्य । तक्य । चत्यः । यत्यम् । प्रशस्यम् । असह्य । यज्यैः । भैज्यैः ॥ पवर्ग । तप्यः । अत्र "शकितकि." [२९] इत्यादिना यः॥ यजिभजिभ्यां नेच्छ. न्त्येके । याज्यः । भाग्यैः ॥
मन्दं गद्यं श्लथं यम्या नीवी मद्यं न च त्वया । गतिर्नियम्या नायाम्यौ चरणावप्रमाद्यया ॥ १३ ॥
-
१ए यम्यां नी. २५ °द्ययाः ।।.
१५ ह्यसक्य. २ बी 'त्य । एते. ३ ए हः । शेप सं. ४ बी न्ये तु सं. ५ए अन्येर. ६ ए नीयैः ॥ अ. ७ ए इयोत्पात. ८ बी "तियोन्त्यात. ९बी चत्य । .१०.ए सी डी 'त्य । प्र. ११ए भन्तैः ॥ प.