SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ | मोबस्तु दातुं न करेण शक्य-स्तदर्शनीयस्तदवाप्त्युपायः ॥ नपायतेः सम्यगुपासिताधि । नवेदुपेयस्य सुखेन सिद्धिः ॥ १६ ॥ तस्यास्त्युपायः खलु धर्म एव। तं च प्रवादा बहुधा | वदंति ॥ पृथक् पृथक् स्वस्वमतीयशास्त्रैः । स्वरूपन्निद्वेतुफलादिवाग्निः ॥ १७ ॥ न ते च | सर्वे शिवसिद्धयुपायाः । किंत्वेक एवाखिनवित्प्रणीतः ॥ सुदुर्खन्नोऽयं मिलितः परेस्तु ।। मुग्धैर्विनाशुद्धगुरूपदेशं ॥ १७ ॥ अयं पृथक्कृत्य ततः परेन्यः । प्रदर्शनीयः शिवहेतुरेकः ॥ | परेऽव्यशुधा इति दर्शनीयाः प्रथक्कृतिर्यस्य तथैव साध्या ॥ १५ ॥ वळी मोड़ कंऽ हायथी आपी शकातो नयी, माटे ते मेळववानो उपाय देखामवो जोइये. केमके सारी रीते साधेला || उपाययी सुखे सुखे उपेयनी सिद्धि थाय ने ॥ १६ ॥ वळी ते मोदनी प्राप्तिनो उपा तो धर्मज जे, अने ते धर्मने || अन्यदर्शनीओ पोतपोताना मतना, स्वरूप, नेद, हेतु तथा फळो आदिकोनां वचनोवाळां जूदां जूदां शास्त्रोके करीने घणा प्रकारनो कहे जे ॥ १७ ॥ वळी ते सघळा धो का मोक्ष साधवाना उपायरूप नथी, परंतु एक सर्वक | प्रजुएज प्ररूपेलो धर्म मोक्षसाधक छ, अने ते धर्म शुद्ध गुरुना उपदेश विना मुग्ध एवा अन्योने मळवो झन ॥१७॥ माटे मोकना एक हेतुरूप एवा ते धर्मने बीजा धर्मोथी जूदो पामीने देखामवो जोइये, तेमज बीजा धर्मो अशुद्ध डे, एम पण देखामधं जोइये तेम तेनु अन्य धर्मोथी जूदापणुं पण सिद्ध कर जोइये ॥ १७ ॥
SR No.023410
Book TitleUpdesh Ratnakar
Original Sutra AuthorN/A
AuthorLalan Niketan
PublisherLalan Niketan
Publication Year1925
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy